पृष्ठम्:रामायणमञ्जरी.pdf/५१

पुटमेतत् सुपुष्टितम्
४२
काव्यमाला।

भज्यमानस्य धनुषो ध्वनिराचार्यतां ददौ ।
अकाण्डताण्डवारम्भे स्वर्गोद्यानशिखण्डिनाम् ॥ ५०४ ॥
गिरीणां सागराणां च व्याघट्टितनभस्तलः ।
स शब्दो घोरनिर्घोषैर्दिदेश विशरारुताम् ॥ ५०५ ॥
भुवनभ्रंशकृद्भीमश्चापभङ्गभवो ध्वनिः ।
स चक्रे शक्रकान्तानां कल्पान्तभ्रान्तिसाध्वसम् ॥ ५०६ ॥
भग्नकार्मुकभङ्गेन मन्दरारावकारिणा ।
चकम्पे लोलसप्ताब्धिमेखला वस्तुधावधूः ॥ ५०७ ॥
नॄणामाविरभूद्दाहः प्रलयारम्भसंभ्रमात् ।
ऋते विदेहाधिपतेः कौशिकाच्च सराघवात् ॥ ५०८ ॥
ततः स विस्मयोत्साहहर्षप्रणयनिर्भरः ।
उचाच वाञ्छितावाप्तिनिर्वृत्तः पार्थिवो मुनिम् ॥ ५०९ ॥
धन्या मे भगवन्पुत्री प्राप्तो रामः पतिर्यया ।
सप्तार्णवप्रणयिनी कीर्तिर्यस्य नवोदिता ॥ ५१० ॥
सदा विसदृशासङ्गकारिणो वाच्यता विधेः ।
चिरादेव निवृत्तोऽयं रामसीतासमागमः ॥ ५११ ॥
अयोध्यां यान्तु मे दूतास्तूर्णं दशरथं प्रति ।
समायात्वत्र सुकृती सूनोः परिणयोत्सवे ।। ५१२ ॥
इत्युक्त्वा मिथिलानाथः संकल्पानिव शीघ्रगान् ।
नृपाय प्राहिणोद्दूतान्वाजिभिर्जवशालिभिः ॥ ५१३ ॥
तेऽपि तूर्णतरं गत्वा सभासीनं नरेश्वरम् ।
चक्रुर्विदितवृत्तान्तं हर्षपीयूषवर्षिणः ॥ ६१४ ॥
इति धनुर्भङ्गः ॥ ११ ॥
ततो दशरथः श्रीमानाययौ मुनिभिर्वृतः ।
वशिष्ठवामदेवाद्द्यैर्मार्कण्डेयपुरःसरैः ॥ ५१५ ॥


१. "मोहः ख.

२. 'विभ्रमात्' ग.