पृष्ठम्:रामायणमञ्जरी.pdf/५१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
काव्यमाला।


एवं तयोः कथयतोर्दुर्वासाः कोपनो मुनिः ।
अभ्येत्य भूपतिर्द्वारं तूर्ण लक्ष्मणमभ्यधात् ॥ १२३३ ॥
राघवं द्रष्टुमिच्छामि कार्यमात्यन्तिकं मम ।
श्रुत्वैतदूचे सौमित्रिर्व्यग्रः क्षितिपतिर्मुने ॥ १२३४ ॥
भवान्मुहूर्तं क्षमतामित्युक्ते लक्ष्मणेन सः ।
उवाचादर्शने राज्ञः पुरं सर्व दहाम्यहम् ॥ १२३५ ॥
एतदाकर्ण्य सौमित्रिर्निश्चित्यात्मवधं धिया ।
मुनेरागमनं तूर्णे काकुत्स्थाय न्यवेदयत् ॥ १२३६ ॥
विसृज्य कालं भूपालस्तं ददर्शादरान्मुनिम् ।
पूजितस्तेन विधिना स मुनिस्तमभाषत ॥ १२३७ ॥
सहस्रं राम वर्षाणां प्रयातं भोजनस्य मे।
तूर्ण त्वत्तस्तदिच्छामि यथायुक्तं विधीयताम् ।। १२३८ ॥
उक्त्वेत्यत्रिसुतः सिद्धमुपनीतं महीभुजा ।
पवित्रमन्नं भुक्त्वैव जगामाभिमतां दिशम् ॥ १२३९ ॥
ततः सौमित्रिमालोक्य दुःखसंतप्तमानसः ।
क्षणं रघुपतिर्दैन्यान्नोचे किंचिदवाङ्मुखः ॥ १२४० ॥
तं लक्ष्मणोऽवदद्देव प्रतिज्ञां मा वृथा कृथाः ।'
जहि मां स्नेहमुत्सृज्य लोके सत्यत्रतो ह्यसि ॥ १२४१ ।।
स्नेहानुबद्धो मिथ्यैव सर्वत्रायं शरीरिणाम् ।
एवंरूपैव कालस्य निःसारतरला गतिः ॥ १२४२ ॥
लक्ष्मणेनेत्यभिहिते वसिष्ठप्रमुखैर्नृपः ।
विचार्य सत्यसंदेहं(१) सास्रुस्तत्याज लक्ष्मणम् ॥ १२४३ ।।
लक्ष्मणः सरयूं गत्वा निरुद्धसकलेन्द्रियः ।
चिन्तयद्वैष्णवं धाम निरुच्छ्वासोऽभवत्क्षणात् ॥ १२४४ ॥
तं गृहीत्वा स्वयं शक्रः सानुगस्त्रिदिवं ययौ ।
रामोऽपि तद्विरहितः शून्या मेने दिशो दश ॥ १२४५ ॥
इति लक्ष्मणत्यागः ॥ ५१॥