पृष्ठम्:रामायणमञ्जरी.pdf/५१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०७
रामायणमञ्जरी।


अथ निश्चित्य मुनिमिर्महाप्रस्थानमात्मनः ।
रामः कुशं कुशावत्यां तनयं विदधे नृपम् ।। १२४६ ॥
अभिषिच्य लवं धीरः श्रावस्त्यां वसुधाधिपम् ।
शत्रुघ्नं शीघ्रगैर्दूतैरानिनाय सहानुगम् ।। १२४७ ।।
सुबाहुः शत्रुघाती च शत्रुघ्नतनयौ नृपौ ।
बभूवतुः पितुर्वाक्यान्मथुराविदिशाधिपौ ॥ १२४८ ॥
नृपस्ततः समादाय काषायवसनं व्रतम् ।
उवाचानुव्रतारम्भौ वायुपुत्रविभीषणौ ॥ १२४९ ॥
पृथिव्यां प्रथिता यावन्मकथा विचरिष्यति ।
युवयोर्यशसा सार्ध तावदायुर्भविष्यति ॥ १२५० ॥
इत्युक्त्वा राघवः सास्रुः प्रणयाद्विनिवर्त्य तौ।
मौनी कुशान्समादाय निर्ययौ गलितग्रहः ॥ १२५१ ।।
सव्ये पार्श्वे बभूवास्य मूर्ता भूः श्रीश्च दक्षिणे ।
वेदाः सर्वे द्विजाकाराः सावित्री च स्वरूपिणी ॥ १२५२ ।।
ओंकारोऽथ वषट्कारो मुनयः कुलभूधराः ।
सान्तःपुराः प्रकृतयः पौरजानपदैः सह ॥ १२५३ ॥
सुग्रीवप्रमुखास्तेऽपि कृतकृत्याः प्लवंगमाः ।
अनुजग्मुः प्रजानाथ भूतैः सह चराचरैः ॥ १२५४ ।।
सरयूपुलिनं प्राप्ते शनै राम प्रजापतिः ।
अदृश्यत सुरैः सार्ध विमानोद्भासिताम्बरैः ।। १२५५ ।।
सोऽब्रवीद्भूपते दिष्ट्या पदं प्राप्तोऽसि शाश्वतम् ।
भगवन्प्रविश व्यक्तां स्वाधीनां वैष्णवीं तनुम् ॥ १२५६ ॥
इत्युक्ते ब्रह्मणा समो वैष्णवीं तनुमाश्रितः ।
तमभाषत कल्प्यन्तां लोका मदनुयायिनः ।। १२५७ ।।
ततः संतानका नाम लोका ब्रह्मविनिर्मिताः।
बभूवुः सर्वभूतानां रघुनाथानुगामिनाम् ॥ १२५८ ।।


१. 'याचिनाम्' शा.