पृष्ठम्:रामायणमञ्जरी.pdf/५४

पुटमेतत् सुपुष्टितम्
४५
रामायणमञ्जरी।

तस्याम्बरीषस्तनयो नहुषस्तस्य चात्मजः ।
ययातिर्नाहुषो राजा नाभागश्च ययातिजः ॥ ५४२ ॥
अजस्तस्यात्मजो राजा पिता दशरथस्य यः ।
पुत्रा दशरथस्येमे रामपूर्वा मनस्विनः ॥ ५४३ ॥
सुतां देहि त्वमेतेभ्यो भ्रातुस्ते सन्ति कन्यकाः ।
वशिष्टेनेति कथिते जनकोऽप्यभ्यभाषत ॥ ५४४ ॥
इतीक्ष्वाकुवंशकथनम् ॥ १२ ॥
देवरातो निमेः षष्ठो जनकानामभून्नृपः ।
सुवर्णरोमा तस्याभूद्वंशे महति भूपतिः ॥ ५४५ ॥
राज्यभाक्तस्य पुत्रोऽहं चानुजो मे कुशध्वजः ।
पितरि स्वर्गमारूढे पालितः पुत्रवन्मया ॥ ९४६ ॥
कदाचिदथ रुन्धानो मिथिलां विपुलैर्बलैः ।
सांकाश्याधिपतिर्योद्धं सुधन्वा मामुपाययौ ॥ ५४७ ॥
स विसृज्य मदाध्मातो दूतं समरसंमुखः ।
कुलदैवतमस्माकं ययाचे शांभवं धनुः ॥ ५४८ ॥
स निर्गत्य महावीरः समरोन्माथिनां वरः ।
नीतोऽतिविग्रहरुचिर्यशोविग्रहशेषताम् ॥ १४९ ॥
तं निहत्य सुधन्वानं सांकाश्यं नाम तत्पुरम् ।
कुशध्वजाय दत्त्वाहं हतारिर्निर्वृतोऽभवम् ।। ५५० ॥
सीतां ददामि रामाय लक्ष्मणाय तथोर्मिलाम् ।
कुशध्वजस्य जामाता भरतोऽप्यस्तु सानुजः ॥ ५५१ ॥
इत्युक्ते भूमिपालेन महादानपुरःसरः ।
महार्हमङ्गलोदारः प्रावर्तत महोत्सवः ॥ ५५२ ॥
गवां लक्षाणि साहस्रं ददौ भूपतिशेखरः ।
गवां लक्षाण्यविश्रान्तं दातुं दशरथे स्वयम् ।। ५९३ ॥


१. 'पुत्रास्ते' इत्यप्युपलभ्यते. २. 'तत्' इत्यपि दृश्यते. ३. 'महार्थ' काश्मीर०.