पृष्ठम्:रामायणमञ्जरी.pdf/५५

पुटमेतत् सुपुष्टितम्
४६
काव्यमाला।

प्रवृत्ते हेमशृङ्गाढ्या मेरुश्रीरिव भूरभूत् ।
अत्रान्तरे समभ्यायात्पुत्रः केकयभूपतेः ॥ ५९४ ॥
युधाजिद्भरतं द्रष्टु मातुलः प्रीतिलालसः ।
स तत्र पूजामासाद्य लेभे हर्षमहोत्सवम् ॥ ५५५ ॥
सुखोदग्रोत्सवव्यग्रान्धन्याः पश्यन्ति बान्धवान् ।
ततः समाययुः कन्याश्चतस्रश्चारुलोचनाः ॥ ५५६ ॥
मूर्ताः पुष्पशरस्येव कान्तिशक्तिरतिश्रियः ।
अथ जग्राह जानक्या रामो राजीवलोचनः ॥ ५५७ ॥
पाणौ हरिणशावाक्ष्याः पाणि पल्लनवकोमलम् ।
वह्निप्रदक्षिणावृत्ते तारहारांशुहासिनी ॥ ५५८ ॥
सा बभौ श्रीरिवालोलसुधाकल्लोलशालिता।
अधुना मधुना सार्ध विजयी जृम्भतां स्मरः ॥ ५६९ ।।
इतीव नूपुरयुगं जगादास्याः पदे पदे ।
साचीकृतदृशस्तस्याः पक्ष्मच्छायामयं धनुः ॥ ५६० ।।
नीलोत्पलावलीधाम रामः काम इवादधे ।
लज्जानतमुखाम्भोजा पुलकेनेव चर्चिता ॥ ५६१ ।।
कर्णोत्पलपरागेण सा बभौ शबलस्तनी ।
दूरे शशाङ्कशङ्कापि लज्जैव जलजोपमा !! ५६२ ॥
इति सीतामुखे रामः कलयन्निदधे दृशम् ।
लज्जालोलैः स्मरस्मारैर्गूढमानन्दमन्दिरैः ॥ १६३ ॥
लेभे शृङ्गारसाम्राज्यं रामः सीताविलोकितैः ।
सीतानुजां निर्मलेन्दुवदनामूर्मिलाभिधाम् ॥ ५६४ ॥
विधिना लक्ष्मणः प्राप सद्वृत्त इव संपदम् ।
कुशध्वजसुतां लेभे मालवीं भरतस्ततः ॥ ५६५ ॥


१.'पाणिं शारदा,

२. 'बाल' शारदा०. ३. 'सद्वृत्तामिव' शारदा....