पृष्ठम्:रामायणमञ्जरी.pdf/५६

पुटमेतत् सुपुष्टितम्
४७
रामायणमञ्जरी।

श्रुतिकीर्तिं च शत्रुघ्नः श्रुतां कीर्तिमिवापराम् ।
एवमेव महोत्साहोत्सवतूर्यसमन्विते ।। ५६६ ॥
पुरः पुष्पसमाकीर्णे पूर्णे परिणयोदये।
गीतनृत्याकुलवधूवदनेन्दुशताचिता ।
रत्नदीपांशुविषदा रजनी दिनवद्ययौ ॥ ५६७ ॥
(इति सीताविवाहः समाप्तः ।)
ततः प्रभाते भगवान्विश्वामित्रः क्षितीश्वरौ ।
आमन्त्र्य तपसे प्रायात्स्फटिकाचलकन्दराम् ॥ ५६८ ॥
बहुरत्नमथासाद्य कन्याधनमनुत्तमम् ।
आमन्त्र्य जनकं राजा प्रतस्थे तनयैः सह ।। ५६९ ।।
व्रजतस्तस्य मत्तेभकर्णतालानिलोत्थितैः ।
बभूवुर्भुङ्गवलयैः श्यामलाः सर्वतो दिशः ॥ ५७० ॥
सुचारुचामरोदारस्वच्छच्छन्नांशुहासिनी ।
गङ्गेव स्फीतफेनाढ्या सा राजध्वजिनी बभौ ॥ ५७१ ॥
ततोऽभवत्समुद्भूतदुर्निमित्तपरम्परा ।
खलसंपदिवात्युग्रा सर्वोद्वेगविधायिनी ।। ५७२ ।।
प्रकाशकोऽपि भगवान्सूर्योऽभूत्तमसा वृतः ।
विद्वानिवान्यविज्ञानमात्सर्योपहताशयः ॥ ५७३ ॥
निर्धातेन क्षितिर्ध्वस्ताधृतिश्विरमकम्पत ।
तनुर्विवेकहीनस्य क्रोधेनेवाजितात्मनः ॥ ५७४ ॥
रजस्तिरस्कृता लोकाः सन्मार्गपरिपन्थिनः ।
मदस्था इव दुर्निष्ठा बभ्रमुर्भीषणानिलाः ॥ ६७५ ।।
पांसुपूर्णचिताकालरजन्या घोररूपया।
अविद्ययेव भूतानामभवन्मोहविभ्रमः ॥ ५७६ ॥


१. 'महोत्सवो तूर्यखननिरन्तरे' का 'महोत्सवोत्साहवननिरन्तरे' ख.२. 'सुरे'ख; 'मर' क. ३. 'ध्वस्तधृति' स्यात्.