पृष्ठम्:रामायणमञ्जरी.pdf/५९

पुटमेतत् सुपुष्टितम्
५०
काव्यमाला।

वैष्णवं मेनिरे चापं सर्वे विष्णुमिवोत्तमम् ।
क्रुद्धो रुद्रश्च तत्याज जनकेषु निजं धनुः ॥ ६०२ ॥
वैष्णवं भार्गवकुले विष्णुना प्रतिपादितम् ।
ममेदं भासुरं पश्य धनुः क्षत्रकुलोचितम् ॥ ६०३ ।।
कार्तिवीर्यापराधेन कृत्वा निर्भूमिपं जगत् ।
महेन्द्रस्थः समाकर्ण्य धनुर्भङ्गमिहानतः ॥ ६०४ ॥
गृहाण वैष्णवं चापं निजं दर्शय पौरुषम् ।
ततो ममापि समरे यास्यसि प्रतिमल्लताम् ॥ ६०५ ॥ .
इत्युक्त्वा विरते तस्मिन्राधवः प्रत्यभाषत ।
अपराधोचितः क्रोधो न निन्द्यः क्षत्रियेषु ते ॥६०६ ॥
न च जातस्तदा कश्चित्क्षत्रियो विजयोचितः।
योऽपराध्यति नार्ध्येषु न च याति पराभवम् ।। ६०७ ॥
क्षत्रवृत्तं रजोध्वस्तं धूमश्याम इवानलः ।
तेजस्ते शान्तमेवैतत्संरम्भः कोऽत्र मादृशाम् ॥ ६०८ ॥
इत्युक्त्वा सशरं त्वस्माच्चापमादाय राघवः ।
अधिज्यं विदधे वीरस्तूर्णमद्भुतविक्रमः ॥६०९ ॥
तत्समाकृष्य तरसा सह भार्गवतेजसा ।
नीत्वा कर्णान्तमापूर्ण कीर्णीशुकपिशं शरम् ॥ ६१० ॥
वामकेयूरकिरणाङ्कुरितोरुशरासनः ।
दक्षिणाङ्गदरन्तां शुकृतकर्णावतंसकः ।। ६११ ॥
अत्रान्तरे पुरारातेरपेशलशरः स्मरः ।
अयमित्यद्भुतकथां जनयन्दिव्ययोषिताम् ॥ ६१२ ॥
ततः सीताचलापाङ्गदृष्टिभागोत्पलाचितः ।
उवाच रामः सासूयं स्मितपल्लविताधरः ॥ ६१३ ॥
पूज्यो मे ब्राह्मणोऽसीति मुने मान्यो मनीषिणाम् ।
शरीरान्तकरं घोरं शरं न विसृजामि ते ॥ ६१४ ॥


१. 'क्षत्रियचोदितम् ख. २. 'अनुस्वरः' शोधितपाठः. ३. 'तस्य' शारदां०.