पृष्ठम्:रामायणमञ्जरी.pdf/८५

पुटमेतत् सुपुष्टितम्
७६
काव्यमाला।

स्वयं प्ररोपितस्यैव भविष्णोः कर्मशाखिनः ।
शुभाशुभफलस्फीतिं भुञ्जते बत जन्तवः ॥ ९३४ ॥
स्मृतं पुराद्य कौसल्ये मैया यद्दष्कृतं कृतम् ।
तस्यैवायमपथ्यस्य विपाको जीवितापहः ॥ ९३५ ॥
धन्वी पुरा कुमारोऽहं काले जलदलाञ्छने ।
प्रयातः सरयूकूलं मृगयाकेलिलालसः ॥ ९३६ ॥
निशि तत्र जले मग्ना महिषकोडकुञ्जराः ।
लक्ष्यज्ञेन मया विद्धाः शब्दपातदिदृक्षया ॥ ९३७ ।।
तस्मिन्काले निरालोके ध्वनिराकर्णितो मया ।.
गजबृंहितगम्भीरो निमज्जत्कुम्भसंभवः ॥ ९३८ ॥
तमहं शब्दमुद्दिश्य तीक्ष्णं प्राहिणवं शरम् ।
विद्धः स कुम्भो येनाशु चुक्रोश मुनिपुत्रकः ।। ९३९ ।।
हा हा बत नृशंसेन केन किल्बिषकारिणा ।
अन्धयोवृद्धयोः पित्रोः पुत्रोऽयमिपुणा हतः ॥ ९४०॥
हते मयि हतौ नूनं तावेव स्तस्तपस्विनौ ।
अहमेव तयोर्दृष्टिर्यष्टिश्च विषमेऽध्वनि ॥ ९४१ ।।
किं करिष्यसि हा मातः क्व गमिष्यसि हा पितः ।
कष्टं कथमहं विप्रः शरेण निधनं गतः ॥ ९४२ ॥
इति श्रुत्वातिकरुणं मुनिसूनोरहं वचः ।
तेन प्रत्यागतेनैव स्वेन बाणेन धारितः ॥ ९४३ ॥
शापेनेवान्धकारेण दारिते सरयूतटे ।
नापश्यं कृतयत्नोऽपि तं विकूजन्तमातुरम् ॥ ९४४ ॥
अथ शोकादिवापाण्डुर्वेपमानाकृतिः शशी।
निशार्धशेषे शुभांशुकेशो वृद्ध इवोद्ययौ ।। ९४५ ।।


१. 'प्राप्ति' ख. २. 'मया' शारदा०. ३. 'पुरा' शारदा०.४ 'तीर' ख.

५. 'वाद्य त' शारदा०; ख. ६. 'मेप' शारदा०.