पृष्ठम्:रामायणमञ्जरी.pdf/९४

पुटमेतत् सुपुष्टितम्
८५
रामायणमञ्जरी।


पतितः साधुविद्वेषी शिशुगोस्त्रीद्विजान्तकः ।
भक्तत्यागी गुरुज्ञश्च स्तेनो विश्वस्तघातकः ॥ ६० ॥
उभे संध्ये शयानश्च मूर्खो यातु प्रमातृताम् ।
षण्मासान्वसतु ग्रामे स्वपुत्रीमुपजीव्यतु ॥ ११ ॥
स सर्वपातकावासः प्रयातु तमसां पदम् ।
यस्यानुमतमार्यस्य गमनं गुणशालिनः ॥ १२ ॥
भरतेनेत्यभिहिते कौसल्या लज्जितावदत् ।
पुत्र जानामि ते भावं शपथं मा कृथाः परम् ॥ ६३ ॥
साधोर्विशुद्धसत्त्वस्य सदा तव विवेकिनः ।
दोषपङ्क इव व्योम्नः कदा केनानुमीयते ॥ १४ ॥
राममातुरिति श्रुत्वा भरतः शोकपीडितः ।
वियोगं चिन्तयन्घोरं न शर्म प्रत्यपद्यत ॥ १५ ॥
आत्मानं कारणं ज्ञात्वा पितुर्भ्रातुश्च किल्बिषे ।
सोऽभूदार्ततरः पीत्वा सुरां मोहादिव द्विजः ॥ १६ ॥
तस्य भूमौ शयानस्य मूर्छाव्यथितचेतसः ।
लज्जानुशयतप्तस्य कृच्छ्रेण रजनी ययौ ।। ६७ ॥
तमाधिदुर्बलं यक्ष्मक्षीयमाणमिवोडुपम् ।
तस्थुः संपरिवार्यार्त मुनिभिः सह मन्त्रिणः ॥ ६८ ॥
ततोऽतिशोकसंतप्तं श्वासम्लानाननाम्बुजम् ।
श्रेष्ठो मनीषिणामूचे वसिष्ठो भगवान्मुनिः ॥ १९ ॥
संपत्सु च कुलीनानां विपत्सु च विवेकिनाम् ।
स्थैर्य विनयधैर्याभ्यां गाम्भीर्य च विभाव्यते ॥ ७० ॥
मोहध्वान्तनिशीथेन शोकेनातिप्रमाथिना ।
धृतिवल्लीकुठारेण न स्पृशन्ति मनीषिणः ॥ ७१ ॥
शोकोद्गतिरियं पुंसः सततं परिवर्धते ।
श्यामिका दर्पणस्येव हेमन्तस्येव यामिनी ॥७२॥