पृष्ठम्:रावणार्जुनीयम्.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिद्रावयिषुरात्मस्थामुत्कटः कश्चिदागतः । नालिलिङ्ग कथंचित्स्वां गुरोरेव पुरः प्रियाम् ॥ १६ ॥ गुणो यङ्लकोः ॥ ८२ ॥ दीघऽकेितः ॥ ८३ ॥ नीग्व चुस्रसुध्वंसुभ्रसुकसपतपद्स्कन्दाम् ॥८४॥ नुगतोऽर्नुना सिकान्तस्य ॥ ८५ ॥ जपजभद्हदशाभञ्जपशां च ॥८६॥ चरफलोश्च ॥ ८७ ।। उत्परस्यातः ॥ ८८ ॥ तेि च ॥८९॥ नेनीयन्ते स्म वेश्मानि सुहृदः केचिदादरात् । अपापच्य“ नि नार्याः प्राघूर्णकारणम् ॥ १७ ॥ सहसैव गृहद्वारं प्रियस्य समुपेयुषः । संमुखीना मुदा काचिदवनीव“तावला ॥ १८ ॥ अदनीध्वस्यतायाति कस्याश्चिद्दयिते व्यथा । असनीस्रस्यतान्यस्या रभसेन स्तनांशुकम् ॥ ६९ ।। लज्जया वधूः प्रियं दृष्टा काचिद्वनीभ्रश्यमानया । अप्युपागम्य जनसमक्षं गाढं समाश्लिक्षदुन्मनाः ॥ ६० ॥ प्रियमवेक्ष्य गृहागतं वधूरचनीकस्यत वासमन्दिरम् । प्रहितो गुरुभिर्वरोऽप्यसावपनीपत्यत तत्र सादरम् ॥ ६१ ॥ तं तत्र पूर्णेन्दुमयूखकान्तां लोकः समासाद्य विभावरी ताम् । रंरम्यते स्म प्रमदासमेतो दैदह्यमानप्रतिपक्षचेताः ॥ ६२ ॥ दंदश्यमानाधरपल्लवास्ताः प्रियाः पिवद्भिर्दयिता मधूनि पंपद्यमानाः प्रतिदेष्टुमेनां चक्रुः क्रिया नर्तितलोचनाञ्जाः ॥ ६३ ॥ पंफुल्यमानाभरणैः प्रियैस्ताश्चंचूर्यमाणाः कृतमानबन्धाः । बंभज्यमाना वनिता विलासैर्जजप्यमानैर्गदिताः प्रसादम् ॥ १४ ॥ सन्वलघुनि चडूपरेऽनग्लोपे ॥ ९३ । अत्स्मृदुत्वरप्रथ घ्रदस्तृस्पशाम् ॥ वेष्टिचेष्टयोः ॥ ९६ ॥ ९५ ॥ विभाषा ई च गण ॥ ॥ ९७ १. ‘भ्रस्यमानया' स्यात्, २. ‘पंपद्यमानाः' स्यात्, [८ अ० २ पा० २५ स०] रावणार्जुनीयम् । १९३ अचीकरत्कामवशानुवर्तिनीश्चिराय नारीर्विततेषुरात्मभूः टषसस्मरत्ता मदिरामदः पुनः प्रियापरांधात्सरसानपि क्षणम् ॥ ६५ ॥ विवर्धितः शीघुमदो वधूनामपप्रथद्विभ्रमचेष्टितानि । अत्युत्सवारम्भरतिर्नराणामतत्त्वरचेतसि जूम्भमाणे ॥ ६६ अमम्रदत्कामिजनो वधूभिः शय्यातलं विभ्रमशालिनीभि अतस्तरंस्ताः पुनराशु पुंसां प्रीत्या मनांसि प्रतिबद्धरागाः ॥ ६७ ॥ मदनः कुसुमेषुताडितानैविवेष्टद्वनिता भुजैर्जनान् । परुषध्वनिताभिरादरादविवष्टः प्रसभं ततोऽधिकम् ॥ १८ ॥ ऑचिचेष्टदवेत्य कामिनी निजतन्वा विविधा रतिक्रियाः । अचिचेष्टदनङ्गदीपनं निजनेत्रद्वितयं च विभ्रमैः ॥ ६९ ॥ सुरोपमामजगणदात्मसंपदं तदा जनः प्रियजनलाभनन्दितः । च तां निशां निशाकरद्युतिविनिकीर्णतामसाम् ॥ ७० ॥ इत्यर्जुनरावणीये'महाकाव्ये शौचड्पादे (सप्तमाध्यायचतुर्थपादे) चतुर्विशः सर्गः ॥ (अष्टमाध्याये द्वितीयपादे) पञ्चविंशः सर्गः । पूर्वत्रासिद्धम् ॥ १ ॥ नलोपः सुप्खरसंज्ञातुग्विधिषु कृति ॥ २ ॥ न मु ने ॥ ३ ॥ नलोपः प्रातिपदिकान्तस्य ॥ ७ ॥ न डिसंबुद्धयोः ॥ ८ ॥ मादुपधायाश्च मतोर्वोऽय वादिभ्यः ॥ ९ ॥ झयः ॥ १० ॥ संज्ञायाम् ॥ ११ ॥ आा उदन्वानुद्धौ च ॥ १३ ॥ राजन्वान्सौरराज्ये ॥ १४ ॥ कृपो रो लः ॥ १८ ॥ उपसर्गस्यायतौ ॥ १९ ॥ म्रो यङि । २० । अचि विभाषा ॥ २१ ॥ परेश्च घाङ्कयोः ॥ २२ ॥ १. ‘राधात्सरसा' स्यात. २ नवचेष्ट' स्यात्. ३. ‘विवेष्टत्प्र' स्यात्, ४. ‘अ चेष्ट' स्यात्, २५