पृष्ठम्:रावणार्जुनीयम्.djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ संयोगान्तस्य लोपः २३ । रात्सस्य २४ ॥ धि च ॥ २५ ॥ झलो झलि ॥ २६ ॥ हखादङ्गात् ॥ २७ ॥ इटाईटेि ॥ २८ । स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ चो: कुः । ३०॥ ३२ ॥ वा दुहमुहष्णुह ष्णिहाम् ॥ ३३ ॥ नहो धः ॥ ३४ ॥ आहस्थः ॥ ३५ ॥ ब्र ३६ ॥ एकाची बशो भष झषन्तस्य स्ध्वोः ॥ ३७ ॥ दधस्तथोश्च ॥३८ ॥ झलां जशोऽन्ते ॥३९॥ झषस्तथोधऽध ॥४० ॥ षढो: क: सि ॥ ४१ ॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ४२ ॥ संयोगादेरातो धातोर्यण्वतः ॥ ४३ ॥ ल्वादिभ्य ॥॥ ४४ ओोदितश्च ॥४५॥ क्षियो दीघत् ॥४६॥ इयोऽस्पर्श ॥४७॥ अञ्चोऽनपादाने ॥ ४८ ॥ दिवोऽविजिगीषायाम् ॥ ४९ ॥ निर्वाणोऽवाते ॥ ५० ॥ शुषः कः ॥ ६१ ॥ पचो वः ॥५२ ॥ क्षायो म: ॥ ५३ ॥ प्रस्त्योऽन्यतरस्याम् ॥ ५४ ॥ अनुपस ५५ भ्योऽन्यतरस्याम् ॥५६॥ न ध्याख्याप्रमृच्छिमदाम् ॥५७॥ वित्तो भोगप्रत्यययोः ॥ ५८ ॥ भित्तं शकलम् ॥ ५९ ॥ ऋणमाधमण्यें ॥ ६० ॥ विन्नो व्रतैत्तिमतिर्नरेन्द्रोस्रातप्रजस्राणवनं समेत्य । ख्यातं जनैः ख्यान “ मपूजयन्मूर्तमिवाशु धर्मम् ॥ १ कृतार्चमच्यै परितोषपूर्त पुरःसैरा वित्तपतिः पुलतिम् । अवीविशद्विष्टरबद्धभूषां सभां सभित्तीकृतवैरिदेहः ॥ २ ॥ आीणचित्ते परिचर्ययास्मिन्सुखोपविष्टो मुनिभिर्नरेन्द्रे । अहीतचेता विहिताभ्यनुज्ञस्तदोपविश्येदमुवाच वाक्यम् ॥ ३ ॥ १. इतः पूर्वं बहवः कोकाश्रुटिताः प्रतीयन्ते, बहूनां सूत्राणामुदाहरणस्या नुपलभ्यमानत्वात्, लोकाङ्कास्तु लेखकलिखितादर्शपुस्तकद्वयानुसारेणैव रक्षिताः २. ‘सरो' स्यात्. [८ अ० २ पा०२६ स०] रावणार्जुनीयम् १९९ केिन्प्रत्ययस्य कुः ॥ ६२ ॥ नशेर्वा ॥ ६३ ॥ मो नो धातोः ॥ ६४ ॥ म्वोश्च ॥ ६५ ॥ ससजुषो रुः ॥ ६६ ॥ अहन् ॥ ६८ ॥ रोऽसुपि ॥ ६९ ॥ वसुस्रसुध्वंखनडुहां दः ॥ ७२ विशुश्रुवे तस्य रवो नभःस्पृक्प्रशान्मनःप्रीतिकरो जनानाम् । योऽहं ददात्येष भवान्स मन्ये विद्वद्भिरासेवितपादपद्मः । केनानडुद्रिः सदृशा जनास्ते राज्ञेति वाक्यं जगदे मुनीन्द्रः ॥ १ ॥ जनेरोघस्यद्भिरुपासितात्मा त्वं दृष्टमात्रोऽपि पुनासि लोकम् । देवः पुनर्मोहपरीतचितैः श्रीमद्भिरत्यन्तमदृष्टमूर्ति ॥ ६ ॥ तिप्यनस्तेः ॥ ७३ ॥ सिपि धातो रुर्वा ॥ ७४ ॥ अचकाद्भवान्किल यथैव भवः परमन्वशाद्भवभयात्स इव । शुश्रुवानहं परमिदं द्वितयं त्वयि दृष्टमद्य सविशेषमहो ॥ ७ ॥ सर्वथान्वशास्त्वं यथाश्रितान्मान्वशाँत्पिता माता वा तथा । दृश्यते हि महितं महात्मनां वैभवं परहिताय केवलम् ॥ ८ ॥ दश्च ॥ ७५ ॥ यथाभिनस्त्वं वचसा जनानामन्तस्तमांसि प्रसभं विचौरैः । तथैव बाह्यान्यभिनस्ततानि ध्यायंस्तदृत्थेन महश्चयेन ।॥ ९ ॥ वरुपधाया दीर्घ इकः ॥ ७६ ॥ अतो धृतायुर्भवितापि धातुः करोति व “ लोकबोधम् । प्राप्ताखिलाशीः सकलाद्यतन्मे विलोकनेनाक्रमणेन चेयम् ॥ १ हलि च ॥ ७७ ॥ उपधाया च ॥ ॥ ७८ आस्तीर्यमेतद्यशसा समग्रं जगन्मया युष्मदुपासनेन । संकीर्तयिष्यन्ति सतो “ मध्ये जनाः संश्रितपक्षपाता ॥ ॥ ११ १. ‘योहर्ददा' स्यात्, २. ‘रघध्वद्भि' स्यात्, ३. सिप्युदाहरणे कर्तृकर्मणी चिन्त्ये. धूर्भवता' स्यात्,