पृष्ठम्:रावणार्जुनीयम्.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ काव्यमाला । न भकुर्छुराम् ॥७९॥ अदसोऽसेर्दादु दो म: ॥ ८०॥ कुयौ न जानामि किमत्र तोषं त्वय्यागते धुर्यंत मुनीनाम् । • अद्यामुमात्मानमश्च लोकान्सत्यं पुनाम्यागमनेन पूतान् ॥ १२ ॥ ईडहुवचने ॥ ८१ ॥ सहस्रसंख्या मम सन्ति विद्वन्नमी भुजाः किं क्रियतामीभिः। अमीषु नाखा विभवेषु काचिदृहाण राजेति मुनिर्जगाद ॥ १३.॥ आनम्रमौलिविहिताञ्जलिपद्ममारा दालोक्य भूपमिति भक्तिविधेयचित्तम् आशंसिताखिलमनोरथसिद्धिमेनं प्रीतिप्रसन्नवदनं मुनिरित्युवाच ॥ १४ ॥ इत्यर्जुनरावणीये महाकाव्ये (अष्टमाध्याये द्वितीयपादे) पञ्चविंशः सर्गः । (अष्टमाध्याये तृतीयपादे) षशिाः सर्गः अत्रानुनासिकः पूर्वस्य तु वा ॥ २ ॥ अनुनासिका त्परोऽनुस्वारः ॥ ४ ॥ समः सुटेि ॥ ५ ॥ पुमः खय्यम्परे ॥ ६ ॥ नश्छव्यप्रशान ॥ ७ ॥ नृन्पे ॥ १० ॥ कानाम्र डिते ॥ १२ संसारवा“त पिता तव त्वं पुंस्युत्र कृत्यानि करो“ ।

                        • थेति त्रिलोकी कोस्कान्न“पासि यतो भयार्तान् ॥ १॥

ढो ढे लोपः ॥ १३ ॥ रो रेि ॥ १४ ॥ खरवसानयोर्वि सर्जनीयः ॥ १५ ॥ रोः सुपि ॥ १६ ॥ भोभगोअघोअणू र्वस्य योऽशि ॥ १७ ॥ व्योर्लघुप्रयव्रतरः शाकटायनस्य ॥ १८ ॥ लोपः शाकल्यस्य ॥१९॥ ओोतो गाग्र्यस्य ॥२०॥ उनि च पदे ॥ २१ ॥ हलि सर्वेषाम् ॥ २२ ॥ मोऽनुखारः । ॥ २३ ॥ नश्वापदान्तस्य झलि ॥ २४ ॥ १. ‘मुनि जगाद' ख-शोधितः पाठः. २. ‘संस्कार' स्यातू. ३ . ‘पंसपुत्र' स्यात्, ४. ‘शरैर्भवांश्छादयति त्रिलोकीम्’ स्यात्. ५. ‘कौस्कान्न नृः पासि' स्यात्.

  • [८ अ० ३ पा०२६ स०] रावणार्जुनीयम् ।

१९७ “ मजन्ति न दीपकानां रात्रौ पतङ्गास्तव मूढचित्ताः ॥ २ ॥ चित्तं हरन्त्याशु गुणास्त्वदीयाः शरा यशांसि द्विषतां यथाजौ । और्कस्यते केन तव भ्रमन्ती कीत्र्या शरथन्द्रनिभेव कीर्तिः ॥ ३ ॥ मो राजि समः कौ ॥ २५ ॥ हे मपरे वा ॥ २६ ॥ न परे.नः ॥ २७ ॥ ङ्कणोः कुकटुक शरि ॥ २८ ॥ ड: सि धुट् ॥ २९ ॥ नश्च ॥३०॥ शि तुक ॥३१॥ उमो हखादचि उमुण निलयम् ॥ ३२ ॥ मय उष्म्रो वो वा ॥ ३३॥ विसर्ज नीयस्य सः ॥ ३४ ॥ शार्परे विसर्जनीयः ॥ ३५ ॥ सम्राद् भवान् सर्वजनैकसेव्यः शुभन्हुतेकश्चरितं त्वदीयम् दोषं हुते च प्रणतिं गतानामपूर्वमेतत्तव राजवृत्तम् ॥ ४ ॥ भवाञ्छुभाचारपरः पृथिव्यां जयन्नभीष्टश्च सुरेश्वरस्य । भवन्महृश्छादयति क्षितीशान्दिशो यशः क्षौममिवन्दुगौरम् ॥ ५ वा शरि ॥ ३६ ॥ कुप्वोः ? क?पौ च ॥ ३७ ॥ एकः सभां पूरयितासि यसमाजनः शिरोभिः प्रणतस्ततस्त्वाम् । यशःपुरैः कः स्तवनेन राजन्सदा गुणान्यश्चिनुषे गुणज्ञ ॥ १ ॥ सोऽपदादौ ॥ ३८ ॥ इणः षः ॥ ३९ ॥ चित्तं नैभःकल्पमिदं महिमा युद्धे यशस्काम्यति तेन वित्तम् । त्वं हंसि ननम्रशिरस्कमेकस्त्वत्तो मेहन्त्याशभृतोऽन्यभूपाः ॥ ७ ॥ त्रिदृग्धनुष्कल्पमिदं धनुस्ते शेषा धनुष्पाशभृतो नरेन्द्राः । मन्ये धनुष्काम्यति को िद्वषते धानुष्कमालोक्य भवन्तमाजौ ॥८॥ नमस्पुरसोर्गलयोः ॥४०॥ इदुपधस्यचाप्रत्ययस्य ॥४१॥ तिरसोऽन्यतरस्याम् ॥ ४२ ॥ यस्त्वां नमस्कृत्य करोति सेवां लक्ष्मीं पुरस्कृत्य स याति गेहम् । द्विषन्पुनर्दष्कृतकर्मकारी बहिष्कृतः आध्यति राजसैौख्यात् ॥ ९ ॥ १. भि' स्यात्. २. ‘पुर' स्यात्. ३. ‘नभस्कल्प' स्यातू. ४. ‘नो' स्यात्. ‘महस्पाश' स्यात्,