पृष्ठम्:रावणार्जुनीयम्.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । आविष्कृतं तेन पैयखिलोक्यां यो निष्क्रयं ते गतवान्कृतस्य । तिरस्कृताश्धाशु गुणाः परेषां तिरस्कृतश्चात्मनि वाच्यदोषः ॥ १० ॥ द्वित्रिश्चतुरिति कृत्वोऽर्थे ॥ ४३ ॥ इसुसोः सामथ्र्ये ॥ ४४ ॥ निलयं समासेऽनुत्तरपद्स्थ स्य ॥ ४५ ॥ " यो द्विष्करोति त्वयि कंचिदाधिं तस्याहबे त्रिष्करणं विधाय । चतुष्करोषि प्रसभं समन्युः पात्रे कृतं भूरि फलं हि सर्वम् ॥ ११ ॥ द्विष्कुर्वतीश त्वयि मुञ्चतीघून्यखिः करोति प्रविमूढचेताः । विचेष्टितं तस्य भवन्तमेतत्सर्पिष्करोत्यन्निमिव प्रदीप्तम् ॥ १२ ॥ हुताशनेन प्रशर्म प्रयाते सर्पिः करोत्यन्यविमूढचेताः । स सेवतेऽन्यं परिमुच्य यस्त्वां धनुष्कठोरं सशरं दधानम् ॥ १३ ॥ अतः कृकमेिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ॥४६ ॥ अधःशिरसी पदे ॥ ४७ ॥ कस्कादिषु च ॥ ४८ ॥ | तमस्कृतः शेषनृपाः प्रजायास्तस्या मनस्कामकरस्त्वमेकः । हेलेोचलोवासितवाग्रतस्ते न भान्त्यगस्कंसमहीधरा वा ॥ १४ ॥ विद्यायशस्यात्रमनन्यतुल्यं तेजस्कुशाग्रीयमतिं दधानम् । त्वां हस्त्युरस्कुम्भविभेददक्षं कुर्वीत कः शत्रुमनल्पबुद्धिः ॥ ११ ॥ शिरस्पदं येन च पादपीठं कृतं त्वदीयं नमतादरेण । अधस्पदं तस्य निरस्तभूतः करोति राजन्वसुधाधिपस्य ॥ १६ ॥ अपदान्तस्य मूर्धन्यः ॥ ५५ ॥ सहेः साड: स ॥५६॥ इणकोः ॥५७॥ नुम्विसर्जनीयशब्यैवायेऽपि ॥ ५८ ॥ आ देशप्रत्यययोः ॥ ६९ ॥ सुष्वाप येनाभिहतो बलानि रि गात्रेषु संहृत्य दृशां सहस्र प्राप्तस्तुराषाडिह से******** ॥ ॥ १७ शासिवसिघसीनां च ॥ ६० ॥ १. ‘यश' स्यात्, २. ‘तिरःकृ' स्यात्. ३. ‘द्विःकुर्व' स्यात्. ४. ‘शाने तु' स्यात्, ५. ‘हेमाचलो' स्यातू. [८ अ०३ पा०२६ स०] रावणार्जुनीयम् १९९ तिपालमन्ये तदेव चक्षुर्विपिनेषु हिंसाः ॥ १८ ॥ स्तौतिण्योरेव षण्यभ्यासात् ॥ ६१ ॥ तुष्ट्रपति यो न साधु लोकं न सिषति वा सुखैस्त्वयीशे । तं बाणहतं महाजिमध्ये सुष्वापयिषति दीर्घकालमेत्य ॥ १९ ॥ सः विदिखदिसहीनां च ॥ ६२ ॥ सिस्वेदयिषुः प्रवृद्धकम्पान्सिस्वादयिषसीति द्विषो भयात्त्वम् युधि यत्प्रसभं किमत्र चित्रं न सिसाहयिषति वापरं किमेतत् ॥२०॥ प्राक्सितादङ्कव्यवायेऽपि ॥ ६३ ॥ स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ६४ ॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौति स्तोभतिस्थासेनयसेधसिचसञ्जवखञ्जाम् ॥६५॥ सदिरप्रते: ६६॥ स्तन्झेः ॥ ६७ ६८ वेश्च खनो भोजने ॥ ६९ ॥ परिनिविभ्यः सेवसितसय सिचुसहसुट्स्तुखञ्जाम् ॥ ७० ॥ सिवादीनां वाङ्कव्यवाः येऽपि ॥ ७१ ॥ नादेयतोयेऽभिषवं दधानं छित्वा दशास्योऽभ्यषुवद्रणाय । प्रोत्साहितोऽभिष्टुवता जनेन प्रायो न जानाति जडः खशक्तिम् ॥२१॥ यद्वारितेनाप्यभिषेचितस्त्वमधिष्ठितः स्पन्दनमाहवाय । तस्यापचारस्य फलं विबुद्धमन्धेन वात्र स्खलितेन तेन ॥ २२ ॥ निषेधति त्वत्प्रसरे रणे यः स्थितः परिष्टभ्य जडः सगर्वम् । नार्योऽभ्यषिञ्चन्निह तस्य तस्य कपोलभित्तीर्नयनाम्बुपातैः ॥ २३ ॥ मदीयपौत्रं परिमूढचित्तं कथं न पर्यष्वजदापदाशु । विवेकिना शक्तिसमन्वितेन त्वया विरोधं सह यो व्यधत्त ॥ २४ ॥ विद्वान्भवानेव गुरून्विलोक्य दूरान्निषीदत्यतिसंभ्रमेण विष्टभ्यगात्रं मम सूनुरास्ते ॥ २५ १. ‘जक्षु' स्यात्, २. सिषत्रिषति'ख-शोधितःपाठः, परंतु सिजिषति' स्यात्,