पृष्ठम्:रावणार्जुनीयम्.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करोत्यवष्टभ्य रुषं जनस्य यः कारणेनापि विना भयानि । तस्यातिमानकपरस्य पुंसः पश्याम्यवष्टब्धमहं विनाशम् ॥ २६ ॥ ष्वजद्भीषणमारसन्ते नरामिषानात्मपुषो निशाटाः । ते संयति त्वामवलोक्य नूनं न व्यस्वनत्रुज्झितजीविताशाः ॥ ॥ २७ न कस्यचित्पर्यवहन्तपूर्वमेकान्य()षेवन्त परं दशास्यम् । ते तस्य भृत्या भवता रणस्था भ्राम्यन्ति संप्रत्यपरिष्कृताङ्गाः ॥ २८ ॥ त्वं प्रत्यपीव्यः कवचानि येषां शरैः शरीरे रजनीचराणाम् । न प्रत्यसीव्यन्भवतश्च ये त्वां यथास्थितास्तेऽद्य मया तथैक्षि ॥२९॥ नेन्द्रस्य ये पर्यषहृन्त संख्ये प्रचेतसः प्रत्यसहन्त नापि । पर्यस्करोद्यांस्तनयो मदीयः पॅर्यष्कृतास्तान्विशिखक्षतांस्थान् ३० ॥ ॥ यानाशु पर्यष्वजताहवश्रीस्तानेव पर्यस्वजताशु भीतिः । व्यष्टौद्भयाद्ययं जनता“ खेते व्यस्तुवंस्त्वां विजिता भयेन ॥३१ ॥ अनुविपर्येलिनिभ्यः स्यन्दतेरप्राणिषु ॥ ७२॥ वे: स्कः न्देरनिष्ठायाम् ॥ ७३ ॥ परेश्च ॥ ७४ ॥ परिस्कन्दः प्राच्य भरतेषु ॥ ७६ ॥ स्फुरतिस्फुलत्योर्निर्निवेिभ्यः ॥ ७६ ॥ ७७ ॥ विष्यन्दमानेन इवारिनार्या नेत्राम्बुना कस्य कृतो न तापः । विस्पन्दमानेन च हर्षजेन त्वदङ्गनानां जनितो द्विषां स ॥ ३२॥ विष्कर्तुरी त्वय्यरिमानसानां दृष्ट मनः कस्य न याति तोषम् । माधातुमनन्तबुद्धिः ॥३३ एकः सहत्रेण रणे कराणां एको भुवो भारमिवाहिराजो विष्कम्भितुं त्वं परसैन्यमीशः ॥ ३४ ॥ इणः पीध्वंलुङ्कलिटां धोऽङ्गात् ॥७८॥विभाषेटः ॥७९॥ १. ‘येऽवाष्वणन्भीषणमारसन्तो' स्यात्. २. ‘व्यष्वण' स्यात्. ३. ‘पर्यषाहन्त' स्यात्,४. ‘पर्यष्कृथा' स्यात्. ५. ‘विष्कन्तरेि' स्यात्. ६. ‘खेस्क***' स्यात्. ८ अ० ३ पा०२६ स०] रावणार्जुनीयम् यैद्योषीर्दू संमुखान्वीरलोकान्नष्टो षीढं यच भीतान्विलोक्य । नैतचित्रं त्वादृशामुन्नतानां क्षुद्रा न्नन्ति त्रासभाजो विमूढाः ॥ ३९ ॥ “रु“ने संस्मृता देहभाजा यूयं चैौरान्सत्यमेवालविढुम् । भीत्या नम्रान्नालविध्वं च लोकानाकारोऽयं गूढमाख्याति सत्वम् ३६ समासेऽङ्गलेः सङ्गः ॥ ८० ॥ भीरोः स्थानम् ॥ ८१ ॥ अग्रेः स्तुत्स्तोमसोमाः ॥ ८२ ॥ ज्योतिरायुषः स्तोमः ॥ ८३ ॥ मातृपितृभ्यां खसा ॥ ८४ ॥ मातुःपितुभ्यम न्यतरस्याम् ॥ ८५ ॥ अभिनिसः स्तनः शब्दसंज्ञायाम् ॥ ८६ ॥ उपसर्गप्राद्भ्यमास्तिर्यच्परः ॥ ८७ ॥ सुविनि भ्र्यः सुपिसूतिसमाः ॥ ॥ निनदीभ्यां लातेः कौ ८८ शले ॥ ८९ ॥ सूत्रं प्रतिष्णातम् ॥ ९० ॥ कपिष्ठलो गोत्रे ॥ ९१ ॥ प्रष्ठोऽग्रगामिनि ॥ ९२ ॥ वृक्षासनयोर्विष्टरः ३॥ ९३ ॥ गवियुधिभ्यां स्थिरः ॥ ९५ ॥ विकुशमिपरिभ्यः स्थलम् ॥९६॥ अम्बाम्यगोभूमेिसव्यापाद्वित्रिकुशेकुशङ् कङ्कमञ्जिपुत्रिपरमेबर्हिर्दिव्यग्भ्यिः स्थः ॥ ९७ ॥सुषामा दिषु च ॥ ९८ ॥ हखात्तादौ तद्धिते ॥ १०१ ॥ निसस्त पतावनासेवने । १०२ ॥ न रपरसृपिसृजितस्पृशिास्पृहि सवनादीनाम् ॥ ११० ॥ सात्पदाद्योः ॥ १११ ॥ सिचो यऊि ॥ ११२ ॥ अग्रीषोमच्छायां त्वं परीतस्तापहादौ शत्रुमित्रेषु कुर्वन् । अशिष्टोमद्वेषिणां रावणेन प्रेधुं()चित्रं यद्रणे पारितोऽसि ॥ ३७ ॥ जातेन मन्ये न मुदं प्रयाता मातृष्वसा यस्य पितृष्वसा च । मातुष्वसा वा गुणसंकथायां संपुन्निशायां न पुमान्प्रजातः ॥ ३८ ॥ यदि मे तनयो नमेद्भवन्तं युधि निष्णातमतिर्विधूय दूरात् । रचिताङ्गुलिषङ्गमञ्जलिं खं किमभिष्याकुशलं ततो न तस्य ॥ ३९ ॥ १. ‘यत्प्रोषीढुं' स्यात. २ . ‘संपन्निशायां' ख-शोधितः पाठः. ‘स पुंनिशाचां' स्यात्,