पृष्ठम्:रावणार्जुनीयम्.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ अ“सिद्ध“वीक्ष्य शिखाकलापं भूमिष्वमर्कमिव दीप्रकरं दविष्टम् । गोष्ठी गतं मुनिवरं शुभविष्टरस्थं सव्येष्ठमित्यभिदधे बचनं नरेन्द्रः ॥४०॥ सुषुप्तमुत्थाप्य निशाचरेशं खातानुलितं धृतशुक्रवखम् समानय त्वं मुनिपादमूलं मष्ठोऽस्य भूत्वास्य युधिष्ठिरस्य ॥ ४१ ॥ दिष्टं न मे चित्तममुष्य पक्षे दृष्टा पुलस्ति परमेष्ठितुल्यम् । सेविष्टरो वेदचतुष्टयीं यो वपुष्टमेनोद्वहता पुनानम् ॥ ४२ ॥. पुञ्जिष्ठदर्षेव तनुर्यदीया चित्तेन गत्वा सुषमेण शीघ्रम् । त्वं रावणं प्रापय तं बहिष्ठं दुष्षन्धिमप्याशु मुनेः समीपम् ॥ ४३ ॥ यथावदादापितरौज्यसक्रियो गुरोः समीपं विदधद्रपुष्टम् । उपासितो नम्रशिरास्तद्सुभिः स पर्यसेसिच्यत संमदोद्भवैः ॥ ४४ ॥ सेधतेर्गतौ ॥ ११३ ॥ प्रतिस्तब्धनिस्तब्धौ च ॥ ११४ ॥ सोढः ॥ ११५ ॥ स्तम्भुसिचुसहां चङिः ॥ ११६ ॥ सु नोतेः स्यसनोः ॥११७॥ सदिखस्रोः परस्य लिटि ॥११८॥ स त्यसेचन्मघवापि यस्य स्वेच्छागतेनापि जैनोऽत्र तस्य । मन्युं समुद्भतमपि प्रयोक्ता पिताभितस्तम्भमुपागतस्य ॥ ४१ ॥ मंतिस्तम्भतनूनरिमजान्यो बाणपातैः सहसा न्यसीषिवत् शुकस्य राज्ञो दुतर्मभ्यषीषहत्प्रीत्या दशास्यं स नृपोव्यलोकयत् ॥४६॥ मन्ये गमिष्यन्नमुदं मुनीन्द्रो मानाद्दशास्यं यदि नाभ्यसोष्यत् । खातानुलिसं तमुदीक्ष्य लोकञ्धिते समग्री ॥ ४७ तस्यां सभायां नृपलोकदृष्टव्यापि ************************** । ॥ ४८ ॥ १. ‘अम्वष्ट”*****वीक्ष्य' स्यात्. २. ‘सविष्टरां वेदचतुष्टयीं' स्यात्. २.'राज’ ‘राजिसात्क्रियो' स्यात्. ४. ‘प्रत्यसेध' स्यात्, ५. ‘नाभिजनोन्नतस्य' स्यात्. स्यात्, ७. ‘प्रतिस्तब्धतनू' स्यात्. ८. ‘मभ्यसीषहृत्’ स्यात्, ५. अत्र न जाने कियान्पाटखुटितः, तत्रैव षडुिशसर्गसमाप्तिलेखश्रुटितो भवेत्, तदज्ञात्वैव-ख लेखकेन न जाने केन प्रतिभाभारसूचकाः कोकाङ्काः षड्शिसर्गप्रारब्धा एव रक्षिताः [.८ अ० ४ पा०२७ स०] रावणार्जुनीयम् (अष्टमाध्याये चतुर्थपादे) २षाभ्यां नो णः समानपदे ॥ १ ॥ अट्रकुप्वाङ्गनुम् -- व्यवायेऽपि ॥ २ ॥ पूर्वपदात्संज्ञायामगः ॥ ३ ॥ “मुष्णन्नथ पूर्णचन्द्रशोभैा करणेन क्षितिपः क्षपाटपश्च । गुरुणा वचसा कृताभ्यनुज्ञो महदेकासनमेव भेजतुस्तौ ॥ ४९ ॥ रवद्युतिसमर्पणेन दूरादर्केणेव विभासिताखिलासनः । खस्त्वा परिवृंहणीयशोभं कुर्वाणं चिरमासनं स्थितौ तौ ॥ ५० ॥ वनं पुरगामिश्रकासिधकासारिकाकोटराग्रेभ्यः ॥ ४ ॥ प्रनिरन्तःशरेक्षुशक्षाम्रकाष्र्यखदिरपीयूक्षाभ्योऽसंज्ञाया मपि ॥ ५ शुका यथारादपि कोटरावणं सपुष्पमग्रेवणमाशु षट्पदाः । जनास्तथैक्षन्त नृपं न रावणं श्रयन्ति शिष्टं कृतिनामुपागमे ॥ ११ ॥ पपात तोषप्रवणा शरीरिणां चिराय दृष्टिर्नुपतौ न रावणे । सितच्छदालीकुररान्वितं वनं यथोचितं याति न शारिकावणम् ॥५२॥ छाययान्तर्वणमिवालीढौ संतापविच्छेदसंयुजा शरवणोन्नताब्जसंकाशौ कनफाऊजबनमद्रिरिवाि श्रतौ ॥ ५३ ॥ शुक्षवणमिवास्तलोकतापौ तौ मध्येसमागतावुदग्री फलिनाम्रवणोपसेव्यदेहौ शुशुभाते घटितावुभौ मैहर्षी ॥ १४ ॥ दशवदनवपुः समीपभाजां दुतपरदुःखविधायिकण्टकौधम् । खदिरवणनिर्भ जनोऽनुमेने नृपवपुरिक्षुवणाभमीक्षमाणः ॥ ११ ॥ भा ददृशे जनेन तत्र । नापसाम्यं तामासाद्य निशाचरेशकान्ति ॥ १६ दूर्वावनीलवर्णसङ्गं बिभ्राणः क्षणदाटपः सभायाम् । | न करीरवनस्य नाप************छायतया निरीक्ष्य भूपम्॥ १७ ॥

  • अहोऽदन्तात् ॥ ७॥ वाहनमाहितात् ॥ ८ ॥

२०३ १. ‘शोभां' स्यात्, २. ‘मद्दद' ख. ३ . ‘करीरवणेन' स्यात्.