पृष्ठम्:रावणार्जुनीयम्.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ शैरवाहनसद्रथोचितः शुशुभे भूमिपतिर्जिताहृतम् । पूर्वाडमिवांशुमान्द्विषं कुर्वन्माननयावि पानं देशे ॥ ९ ॥ वा भावकरणयोः ॥ १०. ॥ प्रातिप दिकान्तनुम्विभक्तिषु चू ॥११॥ एकाजुत्तरपदे णः ॥१२॥ कुमति च ॥१३॥ उपसर्गादसमासेऽपि णोपदेशस्य ॥१४ ॥ हिनु मिना ॥१५॥ आनि लोट् ॥ १६ ॥ नेर्गेदनद्पतपद् घुमास्यतिहन्तियातिवातिद्रातिप्सातिवपातेिवहतिशा म्यतिचिनोतिदेग्धिषु च ॥ १७ ॥ शेषे विभाषाकखाः दावषान्त उपदेशे ॥ १८ ॥ अनितेः ॥ १९ ॥ अन्तः ॥ २० ॥ उभौ साभ्यासस्य ॥२१॥ हन्तेरत्पूर्वस्य ॥ २२ ॥ वमेोर्वा ॥ २३ ॥ अन्तरदेशे ॥ २४ ॥ अयनं च ॥ २५ ॥ प्राच्या मैरेयपायिणो गौन्धराश्च कषायपायिनः । सेवार्थमुपागताः सभां ददृशुस्तावुचितासनाश्रयौ ॥ १९ ॥ नाथनाथः सुरॉपणचेतसाम्

  • मानयन्दशाननं राजा तेन दृष्टः पुलस्तिना ॥ ६० ॥

वारिणों भाजनैः केचित्केचित्सुरापणभाजनैः । ६१ परितोषवाहेण चेतसा जनताशतानि दृष्टवान्भूपः । परितोषवाहिणि सर्वतः ॥ ६२ ॥ परितोषभवा() निरीक्ष्य लोके नयनाम्बुनि मुने******* । महते गुणाय सख्यं तुषवापेण समं खलेन सार्धम् ॥ ६३ ॥ सुरापिणस्तत्र जनाः पुरस्ते राजेति मूक्षं प्रणिपत्य वाक्यम् । मुनीश्वरं “ तु मुक्तिप्रतिखनैः पुण्यनदत्सभेन ॥ ६४ ॥ प्रणिधानपरोऽस्मि तात****************स्मि भवामि कस्य कस्य । १. शारवाहण' स्यात्, २. ‘गन्धारा' स्यात्, ३.-४. ‘पाण' स्यात्, ५. ‘वाि पाण' स्यातू, ६. ‘पाण' स्यातू. ७. अत्र त्रुटिचिहादर्शनेऽपि त्रुटिदैर्शिता. । [८ अ०४पा०२७ स०] रावणार्जुनीयम् तव देहवतां यथा गुणानां मणिमाता “ 'मे धनानाम् ॥ ६५ ॥ -प“सयतकः शिवानि तुभ्यं दाता त्वं जगति “ “लाय तेषाम् । परिणमयति वा वपुःषु मांसं दुरितं दर्शनतोऽपि ते महात्मन् ॥६६॥ भैणिर्हसि जनस्य दुष्कृतानां मणियासीश्वर यस्य मन्दिरं त्वम् । प्रणियाति शुभश्च तत्र वातः प्रणयं त्वय्युपयाति नु ॥ ६७॥

  • “स्यति तस्य सर्वेवैरं परिणिद्राति विपच तत्क्षणेन ।

प्रणिवै'“वा कया न बीजं मणिचिनुते तव यः समेत्य पूजाम्॥६८॥ मणि“ स शत्रुघाति प्रणिवोढा सततं स एव लक्ष्यः । तव यः समुपैति पादमूलं किमु तत्त्वं समुपैपि यस्य गेहम् ॥ ६९ ॥ “गच्छतु रावणोऽद्य लङ्कां प्रणिगच्छाम्यहमप्यनुज्ञया ते । मुनिमित्यवदन्मुनिं () महात्मन्स सुखी प्राणिति यः स्थितोऽन्तिके ते ॥

  1. ाणिणिर्वदा दशास्यः कृतवान्येन सह सौख्यम्

त्वयाद्य तजीवितमुच्यते नराणां सन्मित्रैः सह यन्नयन्ति कालम् ॥ ७१ ॥ पौत्रेण सैहाधुना भवन्तं********यं समवाप्य शक्तिभाजम् तरसा भुवि न महण्यते कः सन्मित्रा“गतिः पदं विभूतेः ॥ ७२ ॥ दुःखम् । वतानुमताः पुरा महण्मस्तस्याप्या लङ्कापुरवासिनश्च शोकं यावत्पौरजनस्य संमैहण्म ॥ ७३ ॥ भवन्तमा*************नोऽयं प्रयातु लङ्कां पुनरागमाय । “ ते यावदभर्तृकाणां दुरन्तर्हणनम् ॥ ७४ ॥ कृत्यचः ॥ २९ ॥णेर्विभाषा . हलश्रेजुपधात ॥ ३० ॥ ॥नेिंसनिक्षनिन्दाम्॥३३॥ ३१॥ इजादेः सनुमः ॥३२॥ वा प्रयाणमापादय रावणस्य प्रयायमानं परिसान्त्वयैनम् । माया********************स्याप्रयाणिस्तव यो विरोधी ॥ ७५ ॥ स्यात्. २. ‘वपति' स्यात्. ३. प्रनिगच्छतु' स्यात्त ४. ‘प्राणिणिषत्सदा' स्यात्, ५. ‘कृत्वान्येन' स्यातू. ६. ‘ममा' ख. ७ ‘प्रहृन्मः * स्यात्. ८. ‘भवन्तमापृच्छथ दशाननोऽयं' स्यात्,