पृष्ठम्:रावणार्जुनीयम्.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ प्रयापणस्यास्य कथापि मेऽद्य शुचा विषण्ण “ मङ्गम् । प्रयापणेऽस्याशु च रावणस्य समं वि“किंदु ************ ॥ ७६ ॥ प्रयाप्यमाणं स्वजनेन मा त्वं प्रयाप्यमानं च तथा दशास्यम् । शुचं कृथा मा क्षितिमीक्षमाणो वियोगभीरूणि सतां मनांसि ॥ ७७ ॥ प्रयापणीयं विरहे त्वदीये कालक्र****ही विरहं करोति । अप्र ********************न प्रेङ्गणं तेषु करोति लक्ष्मीः ॥ ७८ ॥ उपागमं प्रत्युत कुर्वते ते मैतिक्षणं सर्वमुखागमानाम् ॥ ७९ ॥ न भाभूपूकमिगमिप्यायीवेपाम् ॥ ३४ ॥ षात्पदा न्तात् ॥ ३५ ॥ नशेः षान्तस्य ॥ ३६ ॥ पदान्तस्य ॥३७॥ पद्व्यवायेऽपि ॥ ३८ ॥ क्षुभ्रादिषु च ॥ ३९ ॥ यद्विषां मैकसनं महापदां श्रेयसां प्रभवनं यदात्मनः । पाप्मनां प्रपवनं च भूयसां तत्पिनाकिन इवास्ति ते वपुः ॥ ८० ॥ त्वत्प्रभावमहिमांशुसन्निभं संयु“भव रिपुमवेपनम् आपदां“ सेवनं तेन विष्णुरिव वन्द्यसे जनैः ॥ ८१ ॥ सैर्पिष्पात्रं ये च कृत्वा बलानामायाद्धित्वा () वीक्षमाणा रणाय । बाणज्वालालीढकाया“ यो वा वैरिपक्षं विधत्से ॥ ८२ ॥ बैंौन्धवप्रपर्दिनी सेना तुंरङ्गयोगेन “ वरा । तव समुद्रा भामिवत्येव वृक्षान्नेिवारी “ ॥ ८३ ॥ स्तो:श्रुना क्षुधुः ॥ ४० ॥ टुना छुटुः ॥ ४१ ॥ ततः शुभां भूपतिश्रुताघः क्ष्मामा ३छाचितपूर्वमन्यु । मुनियिासुस्तनयेन सार्ध पूजामवापाहितचित्ततोषाम् ॥ ८४ ॥ १. ‘अप्रयापणि'शब्दस्य ‘अप्रयापनि'शब्दस्य वा प्रयोगः स्यात्. २. ‘प्रनि क्षणं' स्यात्. ३. ‘प्रकमनं' स्यात्, ४ . ‘मेचनं' ख-शोधितम्. ५. ‘सर्पिष्पानं’ स्यात्, ६. ‘धो वा' ख. ७. न जाने कियन्ति पदानि त्रुटितानि. ८.‘चतुरङ्गयोगेन' स्यात्, ९. ‘निवारीन' स्यात्. १०. “च्छायित’ ख-शोधितम्. ॥२

[८ अ० ४ पा० २७ स०] रावणार्जुनीयम् । पुष्पकं दृश्यते स्मागतं विस्मितै २०७ १. ' स्यात्, २. ‘सुवाझेत्र' स्यात्. ३. ‘चक्क्रतुरर्क’ इति वा स्यात्, ‘ङ्गाद ॥ ८५ ॥ न पदान्ताडोरनाम् ॥४२॥ तोः षि ॥४३॥ शात् ॥४४ ॥ स******************लिहाभ्यन्तरमम्बरम् । कुतूहलप्रश्नपरावलो ८७ ॥ यरोऽनुनासिकेऽनुनासिको वा ॥ ४५ ॥ तामुष्य वाङ्गेत्रविलङ्किगोचरम् सरोजलिंङ्गादमहो हर()खरं सदा सै वाङ्केत्रवधूजनालयम् ॥ ८८ ॥ अचो रहाभ्यां द्वे ॥ ४६ ॥ अनचि च ॥ ४७ ॥ नादि न्याक्रोशे पुत्रस्य ॥ ४८ ॥ शरोऽचि ॥ ४९ ॥ त्रिप्रभृतिषु ६० ॥ सर्वत्र शाकल्यस्य घदाचार्याणाम् ॥ ६२ ॥ झलां जनशा झशि ॥ ५३ ॥ भयं यतश्चक्रतुरर्कचन्द्र स ता रजनीचरेशः बोद्धापि धनाधिपो यं नालब्ध युद्धस्यू लब्धाखिलवित्तराशिः॥८९॥ अभ्यासे चर्च ॥५४॥ खरि च ॥५॥ वावसाने ॥५६॥ जिघत्सृभिलकमुपासितं“बुभुत्सुभिर्देवगणैर्विवर्जितम् । दशाननस्यान्तिकमारुरुक्षतस्तदा डुढौके गगनेन पुष्पकम् ॥ ९० ॥ पिफलिषुरिव पादप दशास्यं जिजनिषुरस्य अनुस्वारस्य ययि परसवर्णः ॥ ५८ ॥ वा पदान्तस्य ॥ ५९ ॥ तोलेिं ॥ ६० ॥ उदः स्थास्तम्भोः पूर्वस्य ॥ ६१ ॥ झयो होऽन्यतरस्याम् ॥ ६२ ॥