पृष्ठम्:रावणार्जुनीयम्.djvu/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| २०८ परेषां यस्य विभुर्न शकि “ सद्धरिणा यत्रलब्धं विलसद्धंसमितोलसत्पताकम् ॥९२॥ शश्छोऽटेि ॥ ६३ ॥ हलो यमां यमि लोपः ॥ ६४ ॥ झरो झरि सवणे ॥ ६५ ॥ “ऽछोधिता युधभुजे नराधिपे नम्रदो“तभुजः परिरब्धमुक्तः । तत्पुष्पकं प्रहततूर्यगभीरघोषमारोहदाशु गुरुणा सह राक्षसेन्द्रः ॥१३॥ सम्राच्छूियं समुपेयु“जवेन मालावलीनमधुलिट्छुतिनिर्भरेण । आदित्यमार्गपतितेन स पुष्पकेण शय्याप्ररूढगुरुणा प्रययौ दशास्यः॥ काव्यमाला । स्थितः ॥ इत्यर्जुनरावणीये महाकाव्ये सप्तविंशः सर्गः ॥ २७ ॥ समाप्त चेदं रावणार्जुनीयं महाकाव्यम् । कृतिस्तत्रभवतो महाप्रभावश्रीशारदादेशान्तर्वर्ति भूमभट्टस्येति शुभम् । वलुभीस्थानं उडू इति ग्रामो वरंइमूलोपकण्ठः