पृष्ठम्:रावणार्जुनीयम्.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । अनुवसति पुरा तळूनमीशस्य कोप स्वरितगतिरतस्तामावसद्भां ससैन्यः ॥ २८ कर्तुरीप्सिततमं कर्म ॥ ४९ ॥ तथायुक्तं चानीप्सि ॥ ५० ॥ अकथितं च ॥ ५१ ॥ गतिबुद्धिप्रत्यवसा काणामणिकर्ता स णौ ॥ ५२ ॥ - क्रोरन्यतरस्याम् ॥ ५३ ॥ रक्ष सत्त्वानि ममर्द कण्टकान्यथैव राजी नगरे नरप्रियः । उद्वेजयमछात्रवलोकमोजसा बनेऽपि तद्वद्वनजायतेक्षणः ॥ २९ ॥ निर्जितानि यदि लोचनानि नस्त्वद्वधूभिरवलोक्यतामितः । उत्पपात हरिणीकदम्बकं वक्तमित्थमिव भूपतिं ततः ॥ दुदोह यामात्मसुतः पयो मृगीमयाचतान्यो नृपमाशु तद्वयम् । रुरोध तां तां भुवमेव हुंकृतं पुरःसरं मार्गमपृच्छतादृतः ॥ ३१ ॥ अभिक्षतेशो धनुरग्रयायिनं फलानि चेतुं स तरुन्क्षणं स्थितः । उवाच भूपानिति गां प्रपश्यतः प्रशास्मि सिंहान्वैिनयतृपानिव ॥ ३२ ॥ नृपाः पुरः खान्पुरुषानजीगमन्मृगांश्च हन्तुं श्वगणानबोधयन् । श्ववायसं मांसमबूभुजन्क्षणादगापयन्स्वान्मृगधातिगीतकान् ॥ ३३ ॥ भर्महामृगानहारयंस्तान्पुरुषे पुरःसरैः । निजालयान्केचिदजीहरन्नरानकारयन्सर्वमिमं नृपाः परान् ॥ ३४ ॥ स्वतस्रः कर्ता ॥ ६४ ॥ तत्प्रयोजको हेतुश्च ॥ ५५ ॥ भयाकुलाधीयविवर्जितान्तिकस्ततो वराहः कुपितः समीयिवान् । अघानि(ति) राज्ञा स्वयमेव पत्रिणा न कारयामास परेण विग्रहम् ॥३५॥ इतः (अधिरीश्वरे(९७)' इति यावत्) निपाताधिकारः । प्राग्रीश्चरान्निपाताः ।। ५६ ॥ चाद्योऽसत्त्वे ॥ ५७ ॥ प्रादयः ॥ ५८ ॥ उपसर्गाः क्रियायोगे ॥ ५९ ॥ गतिश्च ॥ ६० ॥ ऊर्यादिविडाचश्च ॥ ६१ ॥ अनुकरणं चानिति १. ‘विनयं नृपानिव' इति विभागः. २. ‘राज्ञा’ इत्यसैवार्थवशाद्विभक्तिविपरिणा - मेन प्रथमान्तत्वं विधाय कर्तृत्वेनान्वयो बोध्यः | २१ १ ५ - 3पा० ३ स् । षरए आदरानादरयोः सदसती ॥ ६३ ॥ भू ॥ ६२ ॥ षणेऽलम् ॥ ६४ ॥ अन्तरपरिग्रहे ॥ ६५ ॥ कणेमनसी श्रद्धाप्रतीधाते ॥ ६६ ॥ पुरोऽव्ययम् ॥ ६७ ॥ अस्तं च ॥ ६८॥ अच्छ गत्थै थैवदेषु ॥६९॥ अदोऽनुपदेशे ॥ ७० ॥ तिरोऽन्तध ।। ७१ ॥ विभाषा कृत्रि ॥ ७२ ॥ उपाजे ऽवाजे ॥७३॥ साक्षात्प्रभृतीनि च ॥७४ ॥ अनलयाधान च ॥ ७६ ॥ निलयं उरसिग्नसः ।। ७५ । मध्येपदेनिवचने हस्तेपाणावुपयमने ॥ ७७ ॥ प्राध्वं षन्धने ॥ ७८ ॥ ७९ ॥ चमूमसत्कृत्य पराक्रमोर्जया महीमलंकृत्य महेभमौक्तिकैः । थितः पुरः कीर्णकरालकेसरः प्रभु प्रति प्रस्तुतविक्रमो हरिः ॥ ३६ ॥ ऊरीकृत्य क्ष्माभृता तस्य पातं हस्तेकृत्य व्याततज्यं च चापम् । विद्धः सिंहो वक्षसि क्षिप्रमारादस्तंगत्य प्राणवृत्या विमुक्त ॥ ३७ ॥ साक्षात्कृत्य क्ष्मापतिः संहृतेषुः श्यामीकृत्य व्योम दृष्टिप्रसादैः । एणीत्रातः प्राद्रवत्प्रासरंहा मिथ्याकृत्य क्षत्रियेषुपपातान् ॥ ३८ ॥ मनसिकृत्य मृगगणोऽनुसृतिं पृत्कृत्य सैन्या ययुस्ततः । श्वगणिनो नरान्पुरस्कृत्य वेगातिरोभूय गत्वराः ॥ ३९ ॥ रोषान्महिषं महीपतिस्त्यक्त्वा यूथमदूरवर्तिनम् । शातेन महेषुणा द्विषामैग्रेकृत्य सलीलमैक्षत ॥ ४० ॥ झन्तः पुरुषास्तुरङ्गिणः पाणौकृत्य कषां(शां) मृगत्रजम् । तं वागुरया परे पुनः प्राध्वकृत्य कृतार्थमाययुः ॥ ४१ ॥ (इतः) कर्मप्रवचनीयाः अनुर्लक्षणे ॥८४॥ तृतीयार्थे ॥८५॥हीने ॥८६॥उपो ऽधिके च ॥८७॥ अपपरी वर्जने ॥८८॥ आङ् मर्यादाव चने ॥ ८९ ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिप • र्यनवः ॥ ९० ॥ आभिरभागे ॥९१॥ प्रतिः प्रतिनिधिप्र

  • १. काशिकायां साक्षात्प्रभृतिषु ‘आऔ’ इत्युपलभ्यते

८३ ।।