पृष्ठम्:रावणार्जुनीयम्.djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ यथाऽसादृश्ये ॥७॥ यावद्वधारणे ॥८॥ सुप्प्रतिना मात्रार्थे ॥ ९ । अक्षशलाकासंख्या: परिणा ॥ १० ।। यथाप्रधानं प्रभुरीक्षमाणो जगाद यावत्प्रणयं प्रियाताः । जगाम दुःखं सममाशु तासां भर्तृप्रसादो हि मुदेऽबलानाम् ॥ १ ॥ विभाषा ।। ११ अपपरिषहिरश्ववः पञ्चम्या ॥१२॥ अपामरावासमुपागताशं पु(प)रीन्द्रभुक्त्राणविधानशौण्डम् । बहिःसमुद्रं शमिताखिलारिं प्रीतिं स्त्रियस्तं समवाप्य जग्मुः ॥ ६ ॥ आङ् मर्यादाभिविध्यो ॥ १३ ॥ लक्षणेनाभिप्रती आभिमुख्ये ॥ १४ ॥ अनुर्यत्समया ॥ १५ ॥ आदेवतं रूपजिताङ्गनास्ताः प्रत्यङ्गमाबद्धविचित्रभूषाः । अन्वीश्वरं कल्पितडष्टिपाता राजापि पश्यन्समवाप तोषम् ॥ ७ ॥ यस्य चायामः ।। १६ । तिष्ठदुप्रभृतीनि च ।। १७ ।। दधुईशोऽनुश्रवणान्तमाप्ता भुवोऽनुनेत्रं च समागतास्ताः । तिष्ठद्रुतारा इव कान्तिभाजो वहदुपद्मिन्य इवावानेत्राः ॥ ८ ॥ पारमध्य षष्ठया वा ॥ १८ ॥ कर्णापितेन्दीवरखण्डमेकं मध्येकपोलं प्रतिबिम्बर्मुक्तम् । पुरंधिमध्यं समुपागताया व्यराजताखण्डमिवाबलाया विस्तारिकाञ्चीपदभारखिन्ना पारेवधूरूपसमाि अदृश्यतेशेन विशेषदृश्या वियोगपारं समुपागतात्मा ॥ १० ॥ संख्या वंशश्येन ॥ १९ ॥ ललाटिकोद्भासिमुखारविन्दामध्यं तथान्या वलिभं दधाना । वपुर्विशेषेण निवेदयन्ती पश्चात्मभूवाणमिवात्मवेशम् ॥ ११ ॥ नदीभिश्च ॥ २० ॥ अन्यपदार्थे च संज्ञायाम् ॥ २१ ॥ १. एतदुदाहरणपथं नोपलब्धम्. कदाचित्रुटितं भवेत्, २. ‘अपपरि-' इति सूत्रो दाहरणतया परीन्द्रभूत्राण-'इति पाठः प्रतिभाति.३.‘सक्तम्’ ख. ४. एतदुदाहरण पद्यमपि नोपलभ्यते. [२ ब०, १ पा० ४ स०] २६ वयं पुरैक्षामहि सप्तसिन्धु प्रभो यथा पवनदं तथाद्य । न यत्र पापप्रति नर्मदां तां पश्येम राजेति कयाचिदूचे ॥ १२ ॥ तथेति तस्या वचनं नरेन्द्रो भुवैव लीलानतयार्नुमत्य । स कैीर्तिनादं शमिताखिलारिश्चचाल नारीसहितः सलीलम् ॥ १३ तत्पुरुषः ॥ २२ ॥ द्वितीया श्रितातीतपतितगतालय २४ । स्वयं तेन ।। २६ शोभाश्रितास्ताः परितः प्रजेशं रत्राकरातीतयशःप्रवाहम् । कृताखिलापत्पतितारिलोकं विपदूतानामनुकम्पितारम् ॥ १४ ॥ वधूमुखन्यस्तमनोज्ञदृष्टि सदा सुखमाप्तजनानुयाता रेजुर्मुदापन्नमनुव्रजन्त्यः करेणवः कान्तमिवामरेभम् खट्रा क्षेपे ॥ २६ ॥ सामि ।। २७ ।। खट्टाधिरूढानपि पावयन्तीं पुण्यां नदीमि(मी)क्षितुमाहितेच्छाः । महीभृतः सामिविलोकितैस्ता मनो हरन्त्यः सविलासमीयुः ॥ १६ ॥ कालाः ॥ २८ ॥ अत्यन्तसंयोगे च ॥ २९ ॥ क्षपाधिरूढाः पुरमिन्दुभासो जनस्य दृष्टा रमयन्ति दृष्टिम् । अत्यन्तरम्या नृपतेर्मनुष्याः खयंवृता रात्रिदिवं पुरस्तात् ॥ १७ ॥ तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ ततोऽतिपूरागमखण्डतीरा रेवा क्रमेणाप्यत पार्थिवेन । पुण्यार्थमिच्छद्भिरुपास्यमाना मुमुक्षुभिश्चार्थपराङ्मुखेहै १८ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ ३१ ॥ त्रिकल्पपूर्वा सरितां वरा या राज्ञा तमोभित्सदृशेन युक्ता । कालुष्यहीना जननीसमा या पोरुमालाकलहं वहन्ती ॥ १९॥ वेदाङ्गविद्यानिपुणैरुपेता सरोजमिश्राम्बुरनेकभृङ्गी । गजाहतिश्लक्ष्णपतत्तटान्ता तमालमालाश्चिततीरभागा ॥ २० ॥ १. ‘नुमन्य' ख. २. एतदुदाहरणं १७ संख्याके क्षेोके. ३ ‘वधूमुखात्यस्त’ इति पाठः साधीयान,४. ‘ऊनार्थस्योदाहीयमाणत्वाज्झषोनइति भवेत्.