पृष्ठम्:रावणार्जुनीयम्.djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ कर्तृकरणे कृता बहुलम् ॥ ३२ ॥ कृत्यैरधिकार्थ.| वचने ॥ ३३ करीन्द्रहस्ताग्रविलूनपद्मा मत्स्याहताम्बुर्दधती बिलोलाः । ओष्ठावलोप्याः शफरीतिमीनां नभःपतद्वायसपेयपूरा ॥ २१ ॥ ' अन्नेन व्यञ्जनम् ॥ ३४ ॥ भक्ष्येण मिश्रीकरणम्॥३५॥ दधार दध्योदनशङ्कया तं सैन्याध्वभिः फेनचयं तटेन । सितासिता राजति बालुका च यस्यां समन्तात्तिलतण्डुलाभा ॥ २२ ॥ चतुर्थी तदर्थार्थथलिहितसुखरक्षितैः ॥ ३६ ॥ सयूपदारूणि दधौ तटाभ्यां वनानि या तापसरक्षितानि । पुष्पाणि तोयेन तटदुमाणां ययाविवाम्भोधिबलं(लं) गृहीत्वा।॥ २३ ॥ कल्कांशुका दृष्टिसुखावलोका फलैरतिध्यर्थमुपाचरन्तः । समुन्नतिं सत्त्वाहितां दधाना यस्यां मुनीन्द्रास्तटपादपाश्ध ॥ २४ ॥ पञ्चमी भयेन ॥ ३७ ॥ अपेतापोढमुक्तपतितापत्रस्तै . | तायभसपातभयप्रणश्यन्मत्स्यत्रजा धूतविकासिपद्मा । पद्माकरापेतसरोजरेणू रेणैचयामोदरणद्विरेफा ॥ २६ पुष्पाणि शाखापतितानि यस्यामावर्तर्मुक्तान्युपयान्ति भृङ्गा मृगाधिपत्रस्तपलायमानवनेभसंन्यस्तपयश्धयाय ॥ २६ ॥ स्तोकान्तिकदूरार्थकृच्छूट्राणि तेन ॥ ३९ ॥ उदग्रवंशाद्विरितः प्रवृत्ते जनं पुनन्त्यावुदधिं प्रयाते । पूर्वेण गङ्गा भुवि या परेण स्तोकाढूते साम्यमिमे नु मन्ये ॥ २७ ॥ दूरादुपेतं पयसां ददा या तया(था)न्तिकादागतमस्ततोपम् । कृच्छूट्राद्वा जननीव पुत्रं करोत्यलं दर्शनतोऽपि लोकम् ॥ २८ ॥ सप्तमी शौण्डैः ॥४०॥ सिडशुष्कपकबन्धैश्च ॥ ॥ ४१ १. ‘शङ्कयेतं' ख. २. ‘रेणूचयापोढ’ इति प्रतीयते. ३. ‘युक्तानि' ख. ४. सूत्रे ‘अपत्रस्तइत्यत्रोपसर्गेऽविवक्षितः । बद्भा ‘मृगादपत्रस्त’ इति भवेत्, ५. ‘पापं' क. ’ | [२ अ९ १ पा० ४ स०] २७ ' या स्रानशौण्डान्परलोकसिद्धान्संसारबन्धच्छिदुरान्द्विजातीन् । अतीरशुष्कांश्च दधार वृक्षाञ्छाखाग्रपकं दधतः फलौघम् ॥ २९ ॥ ध्वाङ्क्षेण क्षेपे ॥ ४२ ॥ कृत्यैणे ॥ ४३ ॥ संज्ञा याम् ॥ ४४ न तीर्थकाकैः समुपास्यते या खानं हि यत्तत्रकृतं कृतं यत् । ऋणै मनुष्या दधते पितृभ्यो यदम्बुदानादिह लोकदेयम् ॥ ३० तेनाहोरात्रावयवाः ॥४५॥ तत्र ।। ४६॥ क्षेपे ॥४७॥ पूर्वाङ्गयुक्ता रवितेजसा या पुनाति पापानमरापगेव यां वर्जयित्वा तपसे प्रयाणमन्यत्र पुंसामुदकेविशीर्णम् ॥ ३१ ॥ अलब्धगाधेऽम्भसि संचरन्तः प्रकृष्टदेहायतयः प्रभूताः वदन्ति यस्यास्तिमयः प्रमाणं न कूपमण्डूकगणाः कदाचित् ॥ ३२ ॥ पूर्वकालैकसवेजरत्पुराणनवकेवलाः समानाधिकर णेन ॥ ४९ ॥ यस्या हृदं ग्राहविमुक्ततोयं नष्टागताम्भोजवनाभिरामम् । एकप्रभुः सर्ववधूसमेतः खातुं करीवावतार राजा ॥ ३३ ॥ यथायथं भूपतयोऽवतीर्य जगाहिरेऽम्भांसि वधूसमेताः । सत्यः प्रवादो जगति प्रसिद्धो यथैव [राजा] हि तथा प्रजापि ॥ ३४ ॥ निरस्तनिःशेषजरतृणान्तं पुराणभृत्याहितीत्रकक्ष्यम् नवाछनरस्य जलमाप राजा परिभ्रमत्केवलकामिनीक म् ॥ ३५ दिक्संख्ये संज्ञायाम् ॥ ५० ॥ तद्धितार्थोत्तरपद्स माहारे च ॥ ५१ पूर्वावतीर्णा प्रमदैत्य काचित्सप्तर्षिमध्यस्थमरुन्धतीव । स पूर्वपञ्चालपतिं पतिं तं सिषेच घर्माम्बुकणाद्वैदेहम् ॥ ३६ ॥ दक्षिणक्ष्माप्रियलोकगुप्तस्तथोत्तराशैः क्षितिंपैरुपेत तत्राभिरेमे रमयन्प्रियास्ताः करीव शाक्रः करिणीर्नरेन्द्रः ॥ ३७ १. ‘नष्टानता' ख