पृष्ठम्:रावणार्जुनीयम्.djvu/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । स्फुरदल्पकरः शनै प्रसर्पन्नपरक्ष्माधरमूर्धेि रक्तमूर्तिः । कलभस्य दिवाकरः समग्रां यहृजातस्य समग्रतामुवाह् ॥ १० ॥ नव् ॥ ६ ॥ ईषद्कृता ॥ ७ ॥ षष्ठी ।॥ ८ ॥ अतिग्मधामानमपि प्रयान्तं तमीषदालोहितमंशुमन्तम् । एष्यद्वियोगानि समाकुलानि द्रधुं न चक्राह्मयुगानि शेकुः ॥ ११ ॥ याजकादिभिश्च ॥ ९ ॥ न निर्धारणे ॥ १० ॥ अम्भःपरिचारका द्विरेफा विज्ञायाहितसंभ्रमा भ्रमन्तः । याः सत्कुसुमाः कुमुद्वतीनां संपन्नाधिकसौरभा ययुस्ताः ॥ १२ ॥ पूरणगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन ११ भानोद्वितीये महसि प्रलीने सांध्ये प्रसुप्तासु मृणालिनीषु । व्यक्ति ययौ मूर्छति तामसौधे भृङ्गस्य काष्ण्यै कुमुदाकरेषु ॥ १३ ॥ विसस्य तृप्ता विहगाः प्रयाता वासायनैकः खलु चक्रवाकः । कान्तारवाकर्णनसंवृतास्रस्तुल्ये खगत्वेऽपि विधुर्न तुल्यः ॥ ॥ १४ दिनस्य कृत्वा महिमानमुखैलोकस्य कर्तव्यशतं च शश्वत् । ध्वान्तागमस्य द्विषतो गतस्य हितस्य मित्रस्य न संस्मरेत्कः ॥ १६ ॥ तेन च पूजायाम् ॥ १२ ॥ जगतां महिता ततोऽनुसंध्या पतिता चासितमालयं दधाना । रविवाजिखुराग्रपातजन्मा विबभौ धूलिरिवारुणाम्बरस्य ॥ १६ ॥ अधिकरणवाचिना च ॥ १३ । कर्मणि च ॥ १४ तिमिरेण निरन्तरं भूतेषु भ्रमतां भूमिनभोदिगन्तरेषु । आश्चर्यमिदं शिलीमुखानामुपलम्भः सदृशापि यजनेन ॥ १७ ॥ तृजकाभ्यां कर्तरि ॥ १६ नारीर्निमीलन्नयना इवारात्सरोरुहां शायिकयाञ्जमालाः । त्यक्त्वाशु भृङ्गरपरत्र यातं कृतं न कृष्णात्मनि पोषितेऽपि ॥ १८ ॥ कर्तरि च ॥ १६ १. ‘विधिर्न' इति पाठः प्रतीयते. [२-अ० २ पा० ९ स०] रावणार्जुनीयम् तिमिरस्य विभेत्तरेि प्रणष्ट परिबोधस्य विधायके पतङ्गे । सहसैव गुराविवातिकष्टं जनतामोहमिवागैताविचारे ॥ १९ ॥ नित्यं क्रीडाजीविकयो ॥ १७ ॥ लोकै भुवि सालभञ्जिकां वा कृत्वाकें तमसां ततौ प्रयाते । श्रेमुर्मधुपायका द्विरेफा ध्वान्तौघश्च दिशो विनीलयन्तः ॥ कुगतिप्रादयः ॥ १८ ॥ सुमतात्कुमतिं निरस्य मछानूरीकृत्य समाधिमामनन्त अलधावतिचेष्टिता गतेऽर्के मुनिलोकाः समुपासते स्म संध्याम् ॥ २१ ॥ उपपदमतिङ् ।। १९ । अमैवाव्ययेन ॥ २० ॥ तृती याप्रभृत्तान्यन्यतरस्याम् ॥ २१ ॥ स्वादुकारं मत्स्यमांसादि भुक्त्वा हंसत्रातैरहि पद्मोपदंशम् सायं यातं कापि संत्यज्य बापीर्यावत्कायै कार्थिणां तावदास्था ॥ २२ ॥ कलिकयोपदंशमाखाद्य पौष्पं द्विरेफा लतामधु । उपययुः कुमुद्वतीं रात्रौ पानप्रसङ्गो हि क वर ॥ २३ ॥ वक्त्वा च ॥ २२ ॥ उचैः कृत्य क्रौञ्चसंघाः प्रणादैखासं मत्र्यानप्रियं श्रावयन्त्यः । नीचैः कृत्वा षट्पदाश्च प्रियं वा सायं याता वैासतेयं वनान्तात् ॥ २४ ॥ शेषो बहुव्रीहिः ॥ २३ ॥ अनेकमन्यपदार्थे ॥ २४ ॥ अथ सांध्यमरन्धमाशु तेजो विरराजास्तमहीधरस्य मू ि। गलदुल्वणरक्तवद्धरागं गजचर्मेव विसारितं हरेण ॥ २६ ॥ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्ये ।। २५ ।। दिङ्नामान्यन्तराले ॥ २६ ॥ उपदशान्यासन्नविंशानि परितोऽधिकाष्टादशान्यपि । भूषयांचकुर्भान्ति दिवं ज्योतींषि पुष्पाणीव क्षितिम् ॥ २६ ॥ द्वित्राः किमेते किमु पञ्चषाः पुरः पूर्वोत्तरा दिकिमु दक्षिणा परा । व्यक्तिर्निरुद्धे जगतीति तामसैर्न प्रावृषीवाम्बुकणावृतेऽभवत् ॥ २७ १. ‘मता' ख