पृष्ठम्:रावणार्जुनीयम्.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ [२ अ०३ पा० ६ स०] ४३ मियागतावुत्सुकया कयाचिद्वि(द्य)लोक्यता चञ्चलचक्षुषाध्वा । पणते हि वणिग्या धनानां व्यवहरते मदनस्तथा शराणाम् । प्रसादनैरुत्सुकयान्ययेन्दं दृष्टा स्थितं मानयुजातिदुःखम् ॥ ६३ ॥ हृदयानि वियोगिनां ग्रहीतुं नायातः सखि किं प्रियो ममाद्य ॥ ७१ ॥ नक्षत्रे च लुपि ॥ ४६ ॥ दिवस्तदर्थस्य ।। ५८ । ि शीत्रं गृहीत्वा बहुवलभं मे निर्विन्नमेवं यदुपागतासि । मनौसि रलप्रतिमानि मानिनां वियोगिनां चाशु जिघृक्षुरादृतः । पुष्येण किं पैथसमत्सियाता सहासमुत्तेति सखी कयाचित् ॥ ६४ ॥ मयूखवित्तस्य हिमांशुवाणिजश्चिराय दीव्यत्ययमुलसत्करः ॥ ७२ ॥ षष्ठी शेषे ॥ ५० ॥ ज्ञोऽविदर्थस्य करणे ॥ ५१ ॥ कृत्वोर्थप्रयोगे कालेऽधिकरणे ॥ ६४ ॥ पादा हिमांशोर्ललितं वधूनां गन्धः स्रजां सत्सुहृदां च गोष्ठयः । सखि तं प्रियमानयाद्य रात्रेः शतकृत्वः प्रणिपत्यमानयासी: () एकैकमप्येषु स(म)हं वितेने कः संहतानां पुनरति मछः ॥ ६६ ॥ इति चन्द्रकरोपनीतापा प्रमदोचे वचनं चिराय दूतीम् ॥ ७३ ॥ अधीगर्थद्येशां कर्मणि ॥ ५२ ॥ कर्तृकर्मणोः कृति ॥ ६५ ॥ मध्ये निशान्तस्य परा पुरंधी वियोगिनी वीक्ष्य शशाङ्कबिम्बम् । मुखस्य दाता विपदामपासकः स यत्र कान्तः सखि तत्र याम्यहम् । कदाचिर्दष्ट द्रवतामसूनां दुनोति रम्यं हि विना प्रियेण ॥ ६६ ममेह नैवासिकयास्ति कारणं कयाचिदूचेऽवलया सखीजनः ॥ ७४ ॥ त्वं यद्यमूनां दयसे ततो मे प्रयाहि तं कान्तमिहानयाशु । उभयप्राप्तौ कर्मणि ।। ६६ ।। चन्द्रातपो धक्ष्यति मां न यावत्काचिज्जगादेति सखीं सखेदम् ॥ ६७ ॥ आश्चर्यमेवाद्य गतस्य रोषो दूत्यापि तस्यानयनं प्रियस्य । कृञ्जः प्रतियत्रे ॥ ५३ इति बुबाणां प्रथमागतोऽन्यः श्रुत्वाङ्गनामाशु समालिलिङ्ग ७५ उपागते प्रेयसि धाम सायं स्रजां मधूनां च विलेपनानाम् । अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्, समाधिनोपस्कुरुते स्म लोकः किं तेन यन्नोपहितं प्रियस्य ॥ ६८ ॥ शेषे विभाषा ॥ (वा०) रुजाथाना भाववचनानामज्वरे नाथः ॥ ६५ ॥ जासिनिप्रहणनाटक्राथपिषां हिंसा ५४ ॥ आशिषि | | विभेदिकेन्दोस्तमसां प्रकामं यथा यथाजायत दिझुखेषु । तथा तथाभूजनमानसानां मनोभवस्यास्खलिता विभित्सा ॥ ७६ ॥ याम् ।। ५६ रुजत्यदंशुर्मम शीतरश्मिः किं नाथसे मेऽद्य शिवस्य न त्वम् । क्तस्य च वर्तमाने ॥६७॥ अधिकरणवाचिनश्च ॥६८॥ परं ममोजासयति स्मरोऽपि मन्मानसस्य प्रेणिहन्ति सद्यः ॥ ६९ ॥ तत्राचितं मानमभूज्जनानां तथासितं व्योमनि शीतभासः । मद्वीरतायाः प्रपिनष्टि पापात् स्मरो मम क्राथयतीद्धवाणः । तथैव निन्यं विरहाकुलानां रम्यं न सर्वस्य रतिं विधत्ते ॥ ७७ ॥ कुरु प्रियं तं प्रियमानयन्ती काचिद्वयस्यामिति योषिदूचे ॥ ७० ॥ न लोकाव्यनिष्ठाखलर्थतृनाम् ॥ ६९ ॥ व्यवहृपणो: समर्थयोः ॥ ५७ परिभ्रमन्नम्बरमध्यमिन्दुः कृत्वा जगदूरमपान्धकारम् । आगामुकं कान्तिचयं() मुमोच यियासुरस्ताद्रिशिरः क्रमेण ॥७८॥ १. ‘पायसमत्सि यात्री' इति भवेत्, ‘पुष्येण पायसमश्नीयात्' इति काशिकाया यामुदाहृतत्वात्. २. एतत्सूत्रोदाहरणपणं नोपलभ्यते. ३. ‘निप्रहण इति संघातविष्ट * १. एतत्सूत्रोदाहरणं खयमूहनीयम् . २. ‘निशीथभासः’ इति पाठो भवेत्, “निशी हीतविपर्यस्तग्रहणम्' इति काशिका. • थस्तु रात्रिमात्रार्धरात्रयोः' इति मे “निशीथ'शब्दस्य रात्रिमात्रवाचकत्वस्य दृष्टत्वातू.