पृष्ठम्:रावणार्जुनीयम्.djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ काव्यमाला । बाहू करिकराकारौ तस्य यौ तौ क्षमापतेः । सहस्रता रणो क्षिप्रमेनयोरेव जायते ॥ •** आर्धधातुके ॥ ३५॥ अदो जग्धिल्यैसेि किति ॥३६॥ प्राजग्ध्यैव जगत्कृत्रुं स्थातुकामो दशानन जग्धवानधरं दन्तैः श्रुत्वा तं चारतो नृपम् ॥ १० लुङसनोर्घस्ल ॥ ३७ ॥ घञ्पोश्च ॥ ३८ ॥ . जिघत्सावानपि क्रोधान्नाघसत्किचिदाहृताम् । अरातितृणघासेषु समाश्धस्य स्थिता मति ॥ •९" लिट्यन्यतरस्याम् ॥ ४० ॥ जघासेव दृशा पश्यन्निति श्रुत्वा रिपुं प्रभुः । नादुः कथंचिदास्यानि बाहुंस्तस्य युगायतान् ॥ • ५" वेष्मो वयिः ॥ ४१ ॥ नीतितन्त्रं ततः प्राप्य बुद्धिसूत्रेण वाक्पटम् उवाय सारणस्तस्य वौ नम्रस्तथा शुकः ॥ १३॥ हनो वध लिङि ॥ ४२ ॥ लुङि च ॥ ४३ ॥ यं भृत्योऽपि रिपुं वध्यान् मावधीखतं खयं विभो । अन्धकारं करव्रातः किं रवेर्न निरस्यति ॥ ४॥ अात्मनेपदेष्वन्यतरस्याम् ॥ ४४ ॥ मावधिष्ठ भवान्पाणीमाहतोरुं रुषात्मनः । कियन्तं यलमाधत्ते जिघांसुः शशकं हरि ॥४५ इणो गा लुङि ॥ ४५ ॥ णौ गमिरयोधने ॥ ४६ ॥ सनि च ।। ४७ मागास्तत्र खयं वीर गमयान्यं निशाचरम् । का वा जिगमिषा खाने तव तत्र महात्मनः ॥९६॥ इङश्च ॥ ४८ ॥ गाडू लिटेि ॥ ४९ ॥ रावणस्य जना यातुराशिषो विजिगांसत स्तुतिं चरित्रसंबन्धात्तथाधिजगिरे पुरे ॥ ९१०॥ [१ अ० ४ पा० ७ स० रावणार्जुनीयम् विभाषा लुडूलङोः ॥ ५० ॥ योऽध्यगीष्ट द्विजो वेदान् विद्वानध्यैष्ट चागमान् । न तावाचद्युधे गच्छन् साधुद्वेषी दशाननः १८ ।। " - यद्यध्यैष्यत नामायं नाध्यगीष्यत वा श्रुतिम् । राक्षसस्य ततो वृत्तमभविष्यन्न कीदृशम् ॥ १ ॥ पौ च संश्चङोः ॥ ५१ ॥ तत्प्रयाणपटहप्रतिशब्दैरध्यजीगमदिवाशु दिगन्तान् । प्राध्वनश्ध पुरि विप्रगजानामाक्षिपन्नधिजिगापयिषां सः ॥ ॥ २०॥ अस्तेर्भूः ॥ ५२ ॥ बुवो वचिः ॥ ५३ ॥ चक्षिङः ख्याञ्जन् ॥ ५४ ॥ भवितव्यमनालोक्य वक्तभिः सह रावणः । आख्यातृणां प्रियं कृत्वा गन्तुं सस्मार पुष्पकम् ॥ २५ तमर्जुनमहं हन्मि मत्तोऽसौ न बिभेति यः । इति निश्चित्य चित्तेन त्वरयागाद्दशाननः ॥ ५८. सैन्यमास्थात्परो मार्गमदादमै घनत्रजः । घमाम्भोऽपान्मरुत्तस्य शुभश्चाभूद्दिवाकरः ॥ २३ ॥ विभाषा घाधेट्शाच्छास ७८ ॥ आघ्रादसौ शुभं गन्धं चाटुकारानिलाहृतम् । यमाघ्रासीदलित्रातः पुष्पकामोदवाहनः ॥ ४ ॥ यदायपुष्पकालाम्बपुष्पमालालय मधु । अधासीन्मधुहृत्पङ्गिरच्छासीदात्मनस्तृषम् ॥ 2.५ ।। अधाद्यो जलदबातः सोऽच्छाद्वर्ष जगतृषम् ॥ 25 । ४७

  • १.इतः प्राक् लौकिकोदाहरणानि सूत्राण्यपि नोदाहृतानि, अतो न ज्ञायते ग्रन्थकव
  • न निर्मितानि पश्चाश्रुटितानि वा .