पृष्ठम्:रावणार्जुनीयम्.djvu/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ काव्यमाला । यानुवेगानिलः सर्पन्नथासाद्यो दुमावलीम् । सा पतन्ती निजच्छायामवासासीत्पतत्फला । । तनादिभ्यस्तथासोः ॥ ७९ ॥ अतताम्भोदगम्भीरं यं सेनापटहध्वनिम् । सोऽब्रवीदिति वातेन मा तथा समरं हसन् ॥२ • । अतनिष्ट मदसावं गजता यत्र तामिव(१) । मातिमात्रै तनिष्ठारत्वं भृङ्गालीति न तैर्जगौ(१) ॥८४ । आमः ॥ ८१ । अव्ययादाप्सुपः ॥ ८२ ॥ नाव्ययी. भावाद्तोऽम्त्वपञ्चम्याः ॥ ८३ ईक्षांचक्रे प्रभुः सेनां यत्र नागा मदोत्कटाः । उपमेघपर्थ याताः संत्यज्योपवनक्षितिम् ॥ ३० ॥ तृतीयाससम्योर्बहुलम् ॥ ८४ उपमेयपथेनासौ गच्छन्ती रुद्धभास्करा । अकालदुर्दैनाटोपमुपलोकं समादधे लुटः प्रथमस्य डारौरसः ॥ ८५ ॥ गन्तासाविति मदमन्थरं कदेभो नेतारौ कथमरमश्धकौ रथं ते । गन्तारः कथमिह वल्गणेने)रता ये सेनानीरिति निजगौ जनं त्वरावान्॥ पटुपवननिपातप्रस्तुतानेकभङ्गा दिवमिव हिमभासा वर्जितामर्जुनेन दुतमथ पुरमापत्सा चमू रावणीया ॥ ५ ।। ईति रावणार्जुनीये महाकाव्ये द्विगुरेकवचन(द्वितीयाध्यायचतुर्थ)पादे सप्तमः सर्गः॥८॥ तृतीयाध्यायप्रथमपादोदाहरणभूतोऽष्मः सर्गः । ततः पुरी पूर्णमनोरथेन क्षणं दशास्येन दिवि स्थितेन । व्यलोक्यता चञ्चललोचनेन त्रैलोक्यसंपत्समवाप ॥ रम्या ॥ १ [३ अ० १ पा०८ स०] रावणार्जुनीयम् ४९ प्रत्ययः ॥ १ ॥ परश्च ॥ २ ॥ गुसिज्किज्ञयः सन् ॥ १५ ॥ जुगुप्सितो यत्र न कश्चिदासीत्सर्वस्तितिक्षासमवेतचेताः । चिकित्सकः पापमहागदानां नित्यं जनः स्वामितानुवर्ती ॥ २ ॥ मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ॥ ६ ॥ मीमांसितो यत्र जनेन नार्थो दीदांसता तत्र धनेन तृष्णाम् । ीभत्सचितैर्न जनैर्युता या शीशांसता खैणजनेन गुप्ता ॥ ३ ॥ धातोः कर्मण: समानकर्तृकादिच्छाय वा ॥ ७ ॥ | सुप आत्मनः क्यच ॥ ८ ॥ काम्यच ॥ ९ । उपमाना दाचारे ॥ १० ॥ थियक्षता विप्रजनेन नित्यं स्वर्गीयता सेव्यतयातिरम्या । गुप्तार्जुनेनाह्वकाम्यता च मित्रीयतारिं नतमभ्युपेतम् ॥ ४ ॥ कर्तुः कयडू सलोपश्च ॥ ११ ॥ अप्सरायमाणनारीका शक्रायमाणेशरक्षिता । पैपस्य मानलावण्यां वेच्या नदीसंहतिं दधौ ॥ ६ ॥ सितालशुरुआणि जलानि यस्यां पयायमानान्यवहन्त वाप्यः । भूभृत्सदाचारनिरस्यमानं कालेयमौजायत नो बलं च ॥ ६ ॥ भृशादिभ्यो भुव्यच्वेलपश्च हलः ॥ १२॥ लोहिता दिडाज्भ्यः क्यष ॥ १३ ॥ पटपटायमानकेतुपटैः शीघ्रायमाणानिलेरितै तपनतापितेव पुरा चौर्वीज्यते सर्वदाथ या ॥ ७ ॥ लोहितायति स्म यद्वारि खाताङ्गनादेहकुमै लोहितायतेऽरुणपत्रैश्च कस्योन्मनायां न संदधे ॥ ८ ॥ कष्टाय क्रमणे ॥ १४ ॥ कर्मणो रोमन्थतपोभ्यां च तिचरोः ॥ १५ ॥ बाष्पोष्मभ्यामुद्धमने ॥ १६ ॥ रक्षता सिंहादिहिंस्रगणान्कष्टायमानान्महीभुजा । • यत्र रोमन्थायमानाभिगोभिः सहासते स्म मृगाः ॥ ९ ॥ ‘पयस्यमानलावण्यां वीच्या’ इति भवेत्।