पृष्ठम्:रावणार्जुनीयम्.djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ ३ अ० १ पा०९ स०] रावणार्जुनीयम् धिन्विकृण्व्योर च ॥ ८० ॥ ऋयादिभ्यः श्रा ॥ ८१ ॥ | कर्तव्यमशेषमत्र नद्यां करणीयं तव मज्जनादि युक्तम् । प्रीणाति पितृन्पयोभिरस्याः फलमूलैश्च धिनोति तीरलुब्धैः । जेयैश्च परिश्रमोऽमुना ते लभ्यः पुण्यचयः सुखेन चाशु ॥ १८ ॥ शत्रूश्च कृणोति नासिपाणीन्कुर्वाणोऽत्र तपांसि सिद्धलोकः ॥ ११ ॥ शाकिसहोश्च ॥९९॥ गदमदचरयमश्चानुपसर्गे ॥१००॥ ॥ 7 स्तम्युस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्रुश्च ॥ ८२ अवद्यपण्यवयों गहोंपणितव्यानिरोधेषु ॥ १०१ ॥ वह्ययं रातुं फरिणः स्कुनोति तसान्निर्वाणाय मुनीन्स्कुनाति नित्यम् । करणम् ॥ १०२ मातेव हितैककारिणीयं सत्त्वानां पयसा विराजमाना ॥ १२ ॥ ज्ञातुं भवतैव शक्यमस्यां सह्य यस्य परेण नैव वीर्यम् हलः श्रः शानज्झौ ॥ ८३ ॥ गद्य गदितं त्वया न मिथ्या मिथ्या जल्पति योऽत्र पीतमद्य ॥ १९ ॥ पद्मानि गृहाण निर्विशहूं संपन्नानि बिसान्यमून्यशान । चय तव वेत्ति को रिपूणां नायम्यो जगतीह यस्य कश्चित् । खानाय मुनिव्रजानुपेतान्यातीवाह विहङ्गमन्द्रनादैः अनवद्यविचेष्टितोऽसि गृह्या न हि वर्याः सह ये त्वया निरुद्धाः ॥२०॥ ॥ ॥ १३ वां समवाप्य पुष्पकं या संग्रामात्समवाह्यत प्रसह्य । कमेवत्कमणा तुल्याक्रियः ॥ ८७ तपस्तपःकम - | | लक्ष्मीः कृतिना कृता त्वया सा पण्यखीव समग्रलोकभोग्या ॥ ॥ कस्यव ॥ ८८ २१ मन्ये रविणा बिनाप्यमुष्या भिद्यन्ते खयमेव पद्मषण्डाः । अर्यः खामिवैश्ययोः ।। १०३ ॥ उपसर्या काल्या प्रजने ॥ १०४ पुण्येयमिदं गृहाण यस्यां तप्यन्ते मुनयस्तपांसि नित्यम् ॥ १४ ॥ अर्येण सुरक्षिता त्वया या सिरुलासुः पृतनाद्य विन्ध्यनद्याम् । न दुह्ख्नुनमां यकेिणौ ॥ ८९ निवर्तितुमिच्छतीश नासावुपसर्या वडवेव कालमाप्तम् ॥ २२ ॥ एषोभयतस्तटीः सवन्ती दुग्धे धेनुरिव स्वयं सदास्याः । एनामिह वीक्ष्य तीरभाजो गावः प्रस्रवते खयं चरन्त्य ॥ १५ ॥ अजयै संगतम् ॥ १०५ । वदः सुपि क्यप्र च ॥१०६॥ शोभामलकावलीव नार्या विदधाना सजलाम्बुवाहलीला । भुवो भावे ॥ १०७ पयोधिना सार्धमजर्यमासं ययेश सेयं प्रवरापगा स्यात् । नमते फलभारमन्तरेण स्वयमस्यास्तु तटदुमावलीयम् ॥ ॥ १६ मिथ्योद्यमे तन्नहि सत्यवयं स्रात्वा नरो गच्छति देवभूयम् ॥ २३ ॥ कुषिरजोः प्राचां इयन्परस्मैपदं च ॥ ९० ॥ हनस्त च ॥ १०८ ॥ एतिस्तुशास्वृदृजुषः क्यप्र॥१०९॥ विविधदुमरम्यरोधसीह ध्वनतो रज्यति बर्हिणस्य कण्ठः । ऋदुपधाचाकृपिचूतेः ।। ११० ॥ ई च खनः ।। १११ ।। स्रयमेव समुत्सुकं नराणां हृदयं कुष्यति वा वियोगभाजाम्॥ १७ ॥ शानादियं पुण्यतमा जनानां न ब्रह्महत्यामपि नोच्छिनति । (कृल्याधिकारः ) सुत्या सदेत्या च ततः प्रयलाजुष्या गुरोर्मुर्तिरिवेह शिष्यैः ॥ २४ तव्यत्तव्यानीयरः ॥ ९६ ॥ अचो यत् ॥ ९७ ॥ पोरः | | आदृत्यमेतद्भवता वचो मे सैन्यै दुपधात् ॥ ९८ ।। गृध्यं च ते मज्जनमत्र पुण्यं खेयं च कूलं करिभिस्तवास्याः ॥ २१ ॥ १. किंचिदत्र त्रुटितं भवेत्, पुस्तकद्वयेऽपि त्रुटिचिडं नास्ति. २. ‘वातीवानु' इति * भृओोऽसंज्ञायाम् ।। ११२ ॥ मृजेर्विभाषा ॥ ११३ ।। भवेत्. ३. ‘नी' ख १. जेतुव' इति पुस्तकद्वयेऽपि पाठः. २. ‘अतिवर्तितुम्’ इति भवेत.