पृष्ठम्:रावणार्जुनीयम्.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । वाञ्छत्ययं संप्रति भृत्यलोको नादेयदम्भः परिमृज्यमंहः । गजाङ्गधूलीपरिमौर्गदक्षं युष्मन्मतिः स्रातुमुपादधातु ॥ २६ ॥ राजसूयसूयेसृषोद्यरुच्यकुप्यकृष्टपच्याव्यध्याः ११४॥ भिद्योद्धयौ नदे ॥ ११५ ॥ पुष्यसिध्यौ नक्षत्रे । ११६॥ राजसूयक्रतुयाजिघाती निजप्रभावाहतसूर्यतेजा अकृष्टपच्यक्षितिमैस्यभोजी तस्यामृषोयं वचनं नुनाव ॥ २७ ॥ * अव्यथ्यशक्तिर्बहुकुप्यधामा रुच्यां नदीं सस्पृहमीक्षते य । भिद्योद्धातो येऽधित मत्प्रवाहं भीतानुकूलस्थितिपुष्यसिध्यात्()॥२८॥ विपूयविनीयजित्या मुञ्जकल्कहलिषु ॥ १७ ॥ स्फुरद्विपूयायतमेखलाङ्गा विमुक्तजित्यादिकृषिप्रपञ्चा रक्षोभ्चयुग्यद्विपरुद्धतीरां विप्रा नदीं प्रोज्झ्य ययुर्भयेन ॥ २९ ॥ पदाखैरिबाह्यापक्ष्येषु च ॥ ११९ ॥ विभाषा कृवृषोः । १२० ॥ युग्यं च पत्रे ॥ १२१ ॥ मन्त्रान्सगृौकपदान्पठन्तते ग्रामगृह्याः सहसाप्यमुञ्चन् । देवैकगृह्यां मुनयो नदीनामकृत्यकार्यप्रवणैरुपेताम् ॥ ३० ॥ अमावस्यदन्यतरस्याम् ॥ १२२ ॥ मकरयुक्तमीनराशियुता रात्रिंचरव्याप्तदिद्यु द्रुतममावास्येवातटा मुदं चक्रे नदी तामसं तदा ॥ ३१ ॥ ऋहलोण्येत् ॥ १२४ ॥ ओोरावश्यके ॥ १२५ ॥ आा सुयुवपिरपिलपित्रपिचमश्च ।। १२६ ॥ आनाय्योऽनिलये ॥ १२७ ॥ प्रणायोऽसंमती ॥ १२८ ॥ निशाचरौघस्तटमेत्य नद्याः कुर्वन्न कार्याणि पचन्न पाक्यम् । लुनन्न लाव्यानि वनानि चक्रे पूर्वप्रणाय्यः कदनं मुनीनाम् ॥ ३२ ॥ . ‘नादेयमम्भः’ इति पाठे ‘नादेवमम्भ उपस्पृश्यांहः परिमृज्यं संप्रति वाञ्छति' इति व्याख्या भवेत्, २. ‘माग्र्य' इति पाठे बाहुलकाद्भावे इण्यत्कलयः. १. ‘सस्य' [' इति भवेत्, ४. ‘तोयैधितसत्प्रवाहाम्’ इति भवेत्. [३ अ० १ पा०९ स०] रावणार्जुनीयम् ६१ आनाय्यविध्वंसकृदीति वाच्यो निस्राप्यचेताः खललोकलाप्यः । आचाम्यहीनः कृतभीतिराष्यश्चचार तत्र क्षणदाचरौघः ॥ ३३ ॥ पाय्यसांनाय्यनिकाय्यधाय्या मानहाविर्निवाससा मिधेनीषु ॥ १२९ अपाय्यदोषा जनतानिकाय्याः प्रविश्य रक्षाः परिधूय धाय्याः सोन्नाय्यविध्वंसकृतो विचेरू रक्षोगणास्तत्र निरस्तशङ्कम् ॥ ३४ ॥ क्रतौ कुण्डपायसंचाय्यौ ॥ ॥ अग्रौ प १३० रिचाय्योपचाय्यसमूह्या १३१ च ॥ १३२ अयत्नविध्वंसितकुण्डपाय्यः संचाय्यनाशी स निशाचरेशः । निवेशयामास नदीसमीपे कृताग्रिचित्यां पृतनां तदानीम् ॥ ३५ ॥ कृत्वा द्विजा मासि हुतान्समूह्यानन्ये निशाटोपहतोपचय्याः । अन्येऽपि केचित्परिचाय्यहीना रक्षोभयेन त्वरया प्रणेशुः ॥ ३६ ॥ ण्वुल्तृचौ ॥ १३३ ॥ नन्दिग्रहिपचादिभ्यो ल्युणि न्यचः ॥ १३४ ॥ इगुपधज्ञामीकिरः कः ॥ १३५ ॥ अात श्चोपसर्गे ॥ १३६ ओङ्कारकं शात्रवसैन्यभीतेर्भत्तारमद्रीन्द्रशिलातटानाम् । आनन्दनं भृङ्गगणस्य दानै रक्षांस्यवभ्रंस्तरुषु द्विौघम् ॥ ३७ ॥ उत्साहिनोऽन्ये प्रविबध्यमानान्पचा बभूवुः पिशितस्य योधाः । मतङ्गजं विक्षिपमित्यकानां विज्ञो नयस्याशु शमं निनाय ॥ ३८ ॥ कृत्वा गजेन्द्रं विलिखं तटानां भूधूलिराशेर्विकिरं करेण । प्रियं प्रभोः पीतजलं ततोऽन्यः सुस्थं बबन्धाग्रतरौ क्रमेण ॥ ३९ ॥ पाघ्राध्माधेट्टदृशः शः ।। १३७ ॥ उजिघ्रमुंव्र्याः प्रविवेष्टुकामं प्रवेष्टितं धूतसटाकलापम् । । अश्धं जैनस्योत्पिबमाशु निन्ये नदीजलानां स्वयमुंद्वहोऽन्य ।। ४० ।। 1. ‘जलस्यो' इति स्यात्, २ ‘मुद्धयो' स्यात्,