पृष्ठम्:रावणार्जुनीयम्.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीघ्र प्रण(न)ष्टस्य निशाबिहारी चिराय बभ्राम हरेर्द्धिपस्य । संज्ञार्थमात्मीयजनस्य नान्यः शङ्गस्य गेहे चिरमुद्यमोऽभूत् ॥ ४१ ॥ अनुसर्गालिम्पविन्दधारिपारिवेद्युदेजिचेतिसाति साहेिभ्यश्च ।। १३८ ।। केचिद्वभूवुर्भवनस्य लिम्पा विन्दाः पथां चाशु जनस्य जग्मुः । उदेजयो भृत्यजनस्य यश्च कृताकृतानां स हि चेतयोऽभूत् ॥ ४२ ॥ ये धारयाः शातमहायुधानां ये पारया दारुणसाहसानाम् । ये वेदयास्तत्र च सेवकानां ते रक्षिणः सर्वत एव तस्थुः ॥ ४३ ॥ यः सातयः शात्रवविक्रमाणां यः साहयः सर्वजनेऽर्नुभूत दशाननो वीक्ष्य चमूं निविष्टां स पुष्पकादूमिमवातार ॥ ४४ ॥ ददातिद्धात्योििवभाषा ॥ १३९ ॥ ददो भयानामरिमानसस्य दायः सुखानां सततं सुहृद्भयः । धायश्च शैौर्यस्य तैतो विभूतेविवेश राजा सगृहं दशास्य ॥ ४५ ॥ ज्वलितिकसन्तेभ्यो णः ॥ ॥ इयाद्यधात्रु १४० संस्त्रतीणवसावहलिहश्लिषश्चसश्च ॥ १४१ ॥ दून्यो रनुपसर्गे ॥ १४२ ॥ विभाषा ग्रहः ॥ १४३ ॥ ज्वालं बलं तद्रिपुमानसानां ज्वलं न तत्राभवदस्य किंचित् । तडयाधचक्रोपममुग्रभीतिं चकार दैवेन कमण्डलस्य ॥ ४६ ॥ कृत्वा वसायं करिणो लतानां श्वासानिलं कोमलपल्लवानाम् । पश्चादसिञ्चन्करशीकरौधैः शीतैरवश्यायकणैरिवार्ताः ॥ ४७ दवाविनाशाय वनदुमाणां निशाचरा नाथविमुक्तवित्ताः । ग्राहा जले मत्स्यविघातदक्षा दिवि ग्रहा राहुसमानचाराः ॥ ॥ ४८ तदावहारं रजसां भवन्तः शेषं दुमाणां वपुषा प्रपन्नाः । संस्रावभाविर्दधतो गजेन्द्रा दानाम्भसां शैलरुचिं प्रतेनुः ॥ ४९ ॥ गेहे कः ॥ १४ ॥ शिल्पिनि ष्वुन ॥ १४५ ॥ गस्थः' १. ‘मुद्धमो'स्यात्, २. ‘षु भू' ख. ३. ‘द्धो ' इति भवेत. [३ अ० २ पा० १० स०] ६३ कन् ॥ १४६ ॥ ण्युट् च ॥ १४७ ॥ हश्च ब्रीहिकालयोः ॥ १४८ ॥ पुस्पृल्वः समभिहारे बुनन् ॥ ॥ आा १४९ शिषि च गृहानि(णि) ते नर्तकनायकाढ्याः स्त्रीभिर्तृताः षोडशहायनीभि । संसेव्यमानः सुरगायनौपैः स नन्दकस्तत्र दशाननोऽभूत् ॥ १० ॥ प्रवकलवकलोकसेव्यमानः सरकजनाहृतसर्वलोकवार्ते । विविधपिशितहायनान्नयोजीद्रजनिचरो रजनीर्निनाय तत्र ॥ ६१ सजलजलदजालश्यामलं बिभ्रदङ्गं सरलविहितबाहू राजमानः शिरोभिः । उषसि विहितकृत्यः सोऽञ्जनाद्रीयमाणः सरितमुपजगाम स्रातुकामो दशास्यः ॥ १२ ॥ इत्यर्जुनरावणीये महाकाव्ये महाकविभट्टमीमकृते प्रत्ययपादे पाश्चार्धे नवमः सर्गः । दशमः सर्ग कममेण्यण् ॥ १ ॥ ह्याचामश्च २ ॥ स मांसशीलः परकाण्डलावो महाभटाडायकतस्रवायः । पुलस्त्यपौत्रः परशक्तिमायः प्रातर्नदीं स्रातुमपाजगाम आतोऽनुपसर्गे कः ॥ ३ ॥ सुपि स्थः ॥ ४ ॥ तुन्दः शोकयोः परिमृजापनुदोः ॥ ५ ॥ प्रे दाज्ञः ॥ ६ ॥ परमाथी भयदः सुरेभ्यः सुखमदः संश्रितबान्धवेभ्यः । प्रियस्य शोकापनुदः समस्थः प्रायात्पथिमज्ञपुरःसरोऽसौ ॥ २ ॥ समि ख्यः ।। ७ ॥ गापोष्टक ॥ ८ ॥ हरतेरनुदयमने ऽच ॥ ९ ॥ वयसि च ॥ १० ॥ आङि ताच्छील्ये ॥११॥ अर्हः ॥ १२ ॥ स्तम्यकर्णयो रामिजपोः ॥ १३ ॥ शमि घाताः संज्ञायाम् ॥ १४ ॥

अमुत्रगैः संयुगवीरसंख्यैः समाश्रितः शीधुपराक्षसैश्च ।

विभूतिमानंशहरैर्विहीनः समन्ततः शक्तिहरैरुपेतः ॥ ३ ॥