पृष्ठम्:रावणार्जुनीयम्.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ काव्यमाला । [३ अ०२ पा० १० स०] रावणार्जुनीयम् ६९ सुखाहरात्मा सरितं प्रपेदे स्तम्बेरमापेतमदाविलापाम् । संक्षोभितं तेन बभूव नद्याः स्खलजलं रोधसि शब्दकारम् । भवस्य पूजार्थतनोः स्तवाथै कर्णेजपोपाहितदेववैरः ॥ ४ ॥ उत्साहितेनामरसूत्रकारैर्टसेन रात्रिंचरसाधुकारै ॥ १३ यस्य तुन्दपरिमृजा न जना नित्यं रणोत्साहशालिन स्तम्बशकृतोरिन् ॥ २४ ।। -- " वेगेन तेनातिविमन्थ्यमानं दिग्वारणेनेव यथेच्छमम्भ । अधिकरणे शेतेः ॥ १५ ॥ चरेष्ठ ॥ १६ ॥ भिक्षासे आसीत्कृतच्छायमपेतपदं क्षेत्रं च्युतस्तम्बकरीव नद्याः ॥ १४ ॥ नादायेषु च ॥ १७ ॥ पुरोऽग्रतोऽग्रेषु सर्तः ।। १८ ।। हरतेतिनाथयोः पशौ ॥ २५ ॥ फलेग्रहिरात्मभ आक्रान्तविश्वो गिरिशानुभावाद्रिक्षाचरान्वैरिजनान्दधानः । रिश्च ॥ २६ ॥ एजेः खशा ॥ २८ ॥ नासिकास्तनयोध्म सेनाचारध्वंसनतीव्रशक्तिरग्रेसरः साहसिकब्रजस्य ॥ ६ ॥ धेटोः ॥ ॥ नाडीमुष्ट्योश्च ॥ ३० ॥ उदि कूले रुजि २९ पूर्वे कर्तरि ॥ १९ ॥ कृष्ञो हेतुताच्छील्यानुलो . | | वहोः ॥ ३१ ॥ वहात्रे लिहः ॥ ३२ ॥ म्येषु ॥ २० मज्जन्तमेकं जनमेजयं तं स्तनंधयानामपि नाशकारी । विभीतिरादायचरो महासिर्यः संयुगे पूर्वचैरस्तपखी वर्हलिहानां निवहो गवां वा निशाचराणां परिवार्य तस्थौ ॥ ११ ॥ लङ्काजनीतिकरोरुशक्तिभेजे पयः प्रेष्यकरानुयातः ॥ ७ ॥ संत्रासिताशेषफलेग्रहिद्विजः संमानितात्मंभरिराक्षसत्रजः । दिवाविभानिशाप्रभाक्षास्कारान्तानन्तादि कुर्वन्सरिद्वारिसकूलमुदुर्ज सौ प्रवेशेन च कूलमुद्रहः ॥ १६ ॥ बहुना परिमाणे पचः ॥ ३३॥ मितनखे च ॥ ३४ ॥ विध्वरु बाहहर्यत्तद्धनुररुःषु ॥ २१ ॥ कर्मणि भृतौ ॥ २२ ॥ षोस्तुदः ।। ३५ करप्रतानेन दिवाकरो वा दिवं स राजा सरितं जगाहे । द्रोणंपचास्तत्र मितंपचा वा येऽरुंतुदा देहभृतां निशाभ्यः । प्रभाकरेणास्य शरीरधामा विभाकरोऽकारि निशाकरो वा ॥ ८ ॥ विधुंतुदाश्चापि गृहीतचापाः स्रातुं प्रभु ते परिवार्य तस्थुः ॥ १७ ॥ देवापदामादिकरो य एष नान्दीकरश्च क्षणदाचराणाम् । असूर्यललाटयोद्वैशितपो * ॥ ३६ ॥ महाभुजक्षोभितवारिभाजां स यादसामन्तकरो बभूव ॥ ९ ॥ भयादमूर्यपश्योऽपि दधौ पातालवासी जनो यतः । धनुष्करा ये समरेष्ववीराः सेवार्थमिन्द्रेण पुरा नियुक्ताः । यस्य यातः संमुखीनमपि नासीललाटंतपो रविः ॥ १८ ॥ ते किंकराः क्षेत्रकरा इवैत्य स्रातुं तमावृत्य चिराय तस्थुः ॥ १०॥ उग्रंपश्येरंमदपाणिधमाश्च ॥ ३७ ॥ प्रियवशे वदः तस्यानुकूलं मृदवः प्रवान्तः समीरणाः कर्मकरा इवासन् । खश ॥ ३८ ॥ द्विषत्परयोस्तापेः ॥ ३९ ॥ वाचि यमो यस्य नवाह्मशत्तेर्मतेपरश्चित्तकरो न यस्मात् ॥ ११ ॥ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥२३॥ निद्राभाजो जाग्रतो वाग्रयशक्तरासीना त्वामज्जतो वाप्सु नद्याः । न वैरकारो भवदानतारेर्न मन्त्रकारः स्वधिया विधातुः । के वा नाम “ त्रासमागादुग्रंपश्याश्चक्रिरे यत्तपांसि ॥ १९ ॥ स श्लोककारैरभिनूयमानो ममञ्ज तत्राम्भसि चाटुकारैः ॥ १२ ॥' इरंमदाभोगतः स वीरस्ततः सरितस्तरसोत्तार . प्रियंवदाग्रेसरकथ्यमाननार्डिधमः ॥ १. ‘पूजार्हत-' इति भवेत्. २. 'सर' इति भवेत्. सैकतमाससाद २० ।।