पृष्ठम्:रावणार्जुनीयम्.djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३ अ० २ पा०१० स०] रावणार्जुनीयम् वशंवदोपाहितधौतवामा द्विषंतपस्तत्र पुरोऽभिवीक्ष्य । गमश्च ॥ ४७ ॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु परंतपः पार्थिवमीशलिङ्गं वाचंयमस्तं परिवार्य तस्थौ ॥ २१ ॥ ४८ सर्वयोर्दारिसहो त्वमन्तगाः सञ्चारता गुणाना त्व पारगो ज्ञानमहाणेवस्य । ४१ सर्वतुदं तैः कुसुमैस्तमीशं पुरंदरस्यार्चितमर्चयित्वा •-- *** सन्मार्गदेशी त्वमिहाध्वगानां सर्वत्रगा ते भ्रमतीह कीर्तिः ॥ ३२ ॥ प्रजुः पुनः प्रीतिकरोरुचेता दशाननः साञ्जलिरित्युवाच ॥ आशिषि हनः ॥ ४९ ॥ अपे शतमसोः ॥ ५० ॥ २२ ॥ ब्रह्मादिभिः संस्तुतमप्यजखं संस्तोतुमीशेति यदुद्यतोऽहम् । . कुमारशीर्षयोणिनिः ॥ ५१ सर्वसहोऽसीति तदेकमान्यस्त्वं भक्तिहार्यो न गुणैर्न वक्तः ॥ २३ ॥| | त्वां प्राप्य भूयासमरातिहोऽहं शापहः सर्वतमोपहश्च । सर्वकूलाभ्रकरीषेषु कषः ॥ ४२ ॥ “ यदि शीर्षघाती कुमारघाती च सुरप्रियस्य ॥ ३३ ॥ सर्वकषा ते तनुरेष वायुरभकषश्चास्ततमाः पतङ्गः । लक्षणे जायापल्योष्टक् ॥ ५२ ॥ अमनुष्यकर्तृके च कूलंकर्ष बारि च वारिधीनां विश्वंभरेयं च सवहिचन्द्रा ॥ २४ ॥ ॥ ५३ ॥ शक्तौ हस्तिकपाटयोः ॥ ५४ ॥ पाणिघताडघौ मेघर्तिभयेषु कृञ्जः ॥ ॥ क्षेमप्रियमद्रेऽण्च ॥॥| | शिल्पिनि ॥ ५५ ॥ ४३ ४४ मेघंकरस्त्वं जनजीविकार्थमृतिकरो मुक्तिमुपेयुषां च । स्यान्मे पतिघ्री रिपुमन्त्रिसेना जायाघ्रमीक्षेय विपक्षलोकम् । भयंकरं दक्षिणमाननं ते क्षेमंकरं प्राणभृतां तथापि ॥ २५ ॥ हस्तिध्रुवीर्या मम सन्तु भृत्यास्तथा कवाटघ्रबलोपपन्नाः ॥ ३४ ॥ मिर्यकरा थे तव भक्तिमात्रा त्वं क्षेमकारो विधुरेष तेषाम् । श्लेष्मघ्रपित्तघ्रगदादिहीनं सदास्तु मे देव शरीरमेतत् । अर्चन्ति ये त्वां प्रियकारमीशं यथार्थतांस्ते विषयांलभन्ते ॥ २६ ॥ संसेवितः पाणिघताडधैश्च सुखं वसेयं भवतः प्रसादात् ॥ ३५ ॥ मद्रकरा य कमलासनाद्यास्तषामाप त्व भव मद्रकारः । आद्यसुभगस्थूलपालितनम्रान्धप्रियेषु च्व्यर्थेष्वच्वौ अर्चन्ति येऽनन्यजनाः सुराणां तेषामपि त्वं वरदार्चनीयः ॥ २७ ॥ कृशः करणे ख्युन् ॥ ५६ आशिते भुवः करणभावयोः ॥ ४५ ॥ पूष्णो यदन्धंकरणं चिराय क्षिप्रै च नग्रंकरणं रिपूणाम् । जनो नमस्यन्निह लिङ्गमीशितुः फलानि कृत्वा चिरमाशितंभवम् । तपोभिराधूतसमस्तकल्मषं प्रयाति धामेश तवैव शाश्वतम् ॥ २८ ॥ कान्तं यदाढ्यंकरणं जनानां वन्दे तदेकं तव देव रूपम् ॥ ३६ ॥ कर्तरि भुवः खिष्णुच्खचुकञ्जौ ॥ ५७ ॥ सज्ञाया भृतृवृजिधारिसहितापिद्मः ४६ द्विजातिलोकैरुपगीयसे त्वं शुभेन सामेश रथन्तरेण । आढ्यंभविष्णुर्निधनो यदस्मिन्नगमंभाविष्णुश्च धनान्वितोऽपि । पर्तिवरा त्वां समवाप गौरी किं नाम यत्तत्तपसां दुरापम् ॥ २९ ॥ मियंभविष्णुश्च यदमियोऽपि प्रभुर्भवान्कारणमत्र नान्यत् ॥ शत्रुतपःस्यो यदि ते परः स्यादरिंदमो वापि भवेदरिधेत् । आराध्यते वैनपादयुग्मं सुभगंभावुकतां चिराय नैकाम् । त्वं देव सर्वस्य तवापि सवै भेदोऽत्र यः संवृतिमात्रमेतत् ॥ पुरुषा वनिताशतोपभोग्यामाढ्यंभावुकतामपि प्रयान्ति ॥ ३८ ॥ ३० ॥ विनिर्जितात्मेन्द्रियशत्रुवगै शत्रुसहं त्वां न वदन्ति लोका । स्पृशोऽनुदके किन ॥ ५८ ॥ ऋत्विग्द्धृक्स्रग्दिगुष्णि '| | धुरंधरोऽसीति जनेन गीतस्तथेश संहारकरो युगानाम् ॥ ३१ ॥ | १. ‘तव' इति भवेतू.