पृष्ठम्:रावणार्जुनीयम्.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ [१ अ०२ पा० ११ स०] रावणार्जुनीयम् गञ्खुयुजिकुञ्चां च ॥ ५९ ॥ त्यदादिषु दृशोऽनालोचने | ' ततः स्तुतिं पुण्यकृतः प्रकुर्वतः प्रतीपमागत्य महानदीभुव । कश्च ॥ ६० ॥ व्यकीर्यतार्चा सुकृतः पिनाकिनः क्षणेन सा पापकृतेव वारिणा ॥ ४६ ॥ ऋत्विक्तनोस्ते गगनस्पृशोऽहं गुणस्रजः किं वचसा सृजामि । कृताग्रिचित्सोमसुदापगापगः समाधिमुत्सृज्य पिनाकिकर्मकृत् । अस्मादृशां मन्दधियां न नुत्या भक्तयैव तुष्यन्ति भवादृशा हि ॥३९ ( खमन्त्रिणः श्येनकृदझिनाशनः किमेतदित्याह पुरा स विस्मयः ॥ ४७ ॥ सत्सूद्विषदुहदुहयुजविदभिदच्छिदजिनीराजामुपसं.| कर्मणीनिविक्रियः ॥ ९३ ॥ दृशेः कानिए ॥ ९४ ॥ गर्गेऽपि किए ॥ ६१॥१भजो ण्विः ॥ ६२॥ अदोऽनन्ने ॥ ६८॥ कृतान्तहस्ते करुणाविहीनो मुधैव को बान्धवविक्रयीह । क्रव्ये च ॥ ६९ ॥ दुहः कब्घश्च ॥ ७० ॥ अन्येभ्योऽपि कर्मेदृशं येन कृतं विरुद्धं यन्नेह कुर्यात्परलोकदृश्धा ॥ ॥ ४८ दृश्यन्ते ॥ ७५ ॥ केिप्र च ॥ ७६ ॥ स्थः क च ॥ ७७ ॥ धर्मच्छिदां दुर्गतिमात्रभाजां लोकद्विषामात्महितदुद्दां च । राजनि युधिकृष्मः ॥ ९५ ॥ सन्मार्गदस्त्वं भवसीह नित्यं पितेव चित्तेन कृपायुजेश ॥ ४० ॥ राजयुध्वना मया साकं को राजकृत्वाद्य युध्यते। महीजितां खर्गसहां स चेयं भक्युन्मुखानां फलभोजिनां च । बारिसिन्धोर्यः प्रतीपयति मयि सैकतोत्सङ्गवर्तिनि ॥ ४९ ॥ संपूजिता शास्रसुवस्तनुस्ते संजायते कामदुघेश्वरस्य ॥ ॥ सहे च ॥ ९६ ४१ सुप्यजातौ णिनिस्ताच्छील्ये ॥ ७८ ॥ कर्तर्युपमाने प्रतिलोमगमाखयं नु रेवा ध्रुवमेतत्कृतमद्य सागरेण ॥ ७९ ॥ व्रते ॥ ८० ॥ थहुलमाभीक्ष्ण्ये ॥ ८१ ॥ मनः स कथं पयसां भविष्यतीशः सहकृत्वाद्य मया विधेर्विरोधम् ॥ १० ॥ ॥ ८२ ॥ आत्ममाने खश्च ॥ ८३ ॥ सुचिरमिति वितक्र्य क्रोधरक्तान्तनेत्र उपास्यते किंनरगायनीभिः स्त्रीभिः सहादर्शनमानिनीभिः । तपखिभिः स्थण्डिलशायिभिश्च यथार्थिताशेषफलप्रदायी ॥ ४२ ॥ त्वरितगतिरुपेहि ज्ञातुमेतन्निमित्तं शोभनंमन्यौ पुराजहरी यावद्भवन्तं न पश्यत शुकमिति गिरमूचे संभ्रमान्नम्रमूर्तिम् ५१ विगतगर्वावीक्षते जातौ त्वयि लिङ्गरुद्धोध्र्वभूमीतले ॥ ॥ ४३ इखर्जुनरावणीये महाकाव्ये वैयाकरणवरभट्टभीमकृते कर्मण्यष्पूर्वपादे दशमः सर्गः । भूते ॥ ८४ ॥ करणे यजः ॥८५॥ कर्मणि ॥ हनः ॥८६ अश्वमेधयाजिनोऽभूर्वस्वय्यप्रसन्ने कुतो जनाः एकादशः सर्गः । मातृघातिनोऽपि चाशुद्धिं नैवानतास्त्वामुपागताः ॥ ४४ ॥ ससम्यां जनेडैः ॥ ९७ ॥ पञ्चम्यामजातौ ॥ ९८ ॥ ब्रह्मधूणवृत्रेषु किफप् ॥ ८७ । उपसर्गे च संज्ञायाम् ॥ ९९ ॥ अनौ कर्मणि ॥ १० ॥ त्वां ब्रह्महृभ्रणहनावुपेतौ मध्ये भवेतां प्रणिपत्य पूतौ । अन्येष्वपि दृश्यते ॥ १०१ । निष्ठा ॥ १०२ ॥ सुयजो तथाश्वमेधेन विशुद्धदेहः स वृत्रहाभूद्दिवि देवराजः ॥ ४१ ॥ निप ॥ १०३ ॥ जीर्यतेरतृन् ॥ १०४ ॥ सुकर्मपापमन्त्रपुण्येषु कृत्रः ॥८९॥ सोमे सुत्रः ॥९०॥.|| .. अग्रौ चेः ॥ ९१ ॥ कर्मण्यग्न्याख्यायाम् ॥ ९२ ॥ सरितां राजमार्गेण दग्धजो लयशालिना । प्रतस्थे द्विजमुत्तेन स नम्रः सानुजः शुकः ॥ १ ॥ ।