पृष्ठम्:रावणार्जुनीयम्.djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ ततो बाहुसहसेण स रूद्धा नर्मदाजलम् । ऐक्षतारान्महापक्षः शुके नात्रिरिवार्जुनः ॥ १८ अलंकृष्निराकृञ्प्रजनोत्पचोत्पतोन्मद्रुच्यपत्रप तुवृधुसहचर इष्णुच ॥ १३६ ॥ अलंकरिष्णुरात्मानं गुणैर्जनमनोहरैः । निराकरिष्णुरुष्णांशं दुर्निरीक्षतया मृधे ॥ १९ ॥ विचरिष्णुर्वनाभोगं मज्जन्वारिणि सर्वतः ॥ २० ॥ कुर्वन्भुजसमारुद्धं सेतुबन्धुरिवोदकम् । प्रतीपगामि वर्धिष्णुः सहिष्णुः सरितो रयम् ॥ २१ ॥ ग्लाजिस्थश्च ग्स्नुः ॥ १३९ कुः ॥ १४० तं जिष्णु त्रस्नुरालोक्य गृधुराशु पलायितुम् । शुकः सममिह भ्रात्रा क्षिप्रमन्तर्दधे दिवि ॥ २२ ॥ अग्लाश्रुभिर्यतः खीभिः क्षिमुभिः परितो दिशः । रेजे राजावृतः स्थारुलुलैताभिरिव भूधरः ॥ २३ ॥ शामिलयष्टाश्यो घिनुण ॥ १४१ ॥ संपृचानुरुधाङद्यमाः व्यसपरिस्संसृजपरिदेविसंज्वरपरिक्षिपपरिटपरिवः | दपरिदहपरिमुहदुषद्विषदुहदुहयुजाक्रीडविविचत्यज रजभजातिचरापचरामुषाभ्याहनश्च ॥१४२॥ वौ कषल सकत्थस्रम्भः ॥ १४३ ॥ अपे च लषः ॥ १४४ ॥ प्रे लप स्टदुमथवदवसः ॥ १४५ ॥ संपर्किणी नदी राज्ञा संपक सरिता नृपः । अन्योन्यपावनावेतावित्यूचे सारणः शुकम् ॥ २४ ॥ अनुरोधी नृपः खीभिराक्रीडी भजते जलम् । आयासी मे वृथैवैष परिमोहेन देहिनाम् ॥ २६ ॥ १. ‘रोद्धा' इति भवेत्, [३ अ० २ पा०११ स०] रावणार्जुनीयम् ७३ आयामि बाहुपरिधं प्रमाथिनममुं नृपम् । विकत्थिनो रिपुं कृत्वा द्रोहिणः शेरते कथम् ॥ २६ ॥ भविष्यति चिरं तस्य परिदेवी सुहृञ्जनः ।

  • परिदाही चयो मन्ये शत्रुसेनं करिष्यति ॥ २७ ॥

निन्दहिंसक्तिशाखादविनाशपरिक्षिपपरिटपरिवा दिव्याभाषाः सूयो बुरुज ॥ १४६ ॥ देवित्रुकुशोश्चोपसर्गे ॥ १४७ ॥ चलनशब्दाथोदकमेकाद्युच ॥ १४८ ॥ अनु दात्तेतश्च हलादेः ॥ १४९ ॥ गुणस्य निन्दको नास्य हिंसको न प्रतापिनः । केशकस्त्वेष शत्रूणां संपदां च विनाशकः ॥ २८ ॥ आक्रोशकः प्रभुनीयं लक्ष्यते नाभ्यसूयकः । आत्मनोऽस्याश्रितो मन्ये न कश्चित्परिदेवक ॥ २९ ॥ वीक्ष्यामुं संयुगे कुद्धं वेपनः को न जायते । शब्दनो वा भिया प्राणी द्योतनो नात्र कश्धन ॥ ३० ॥ जुचङ्कम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ १९०॥ कुधमण्डार्थेभ्यश्च ॥ १५१॥ न यः ॥ १५२॥ सूदीपदी क्षश्च ॥ १५३ ॥ लषपतपदस्थाभूदृष्ट कष् ॥ १५४ ॥ जल्पभिक्षकुट्टलुण्टवृङः षाकन ॥१५५ ॥ कछोलाअवनान्पश्य मत्स्यैश्चङ्कमणैर्युतान् । निरुद्धे सलिले राज्ञा पतनं कूलमाश्रितान् ॥ ३१ ॥ क्रोधना घस्मरा मत्स्याः पश्य मांसस्य वर्धनाः । आधातुकाञ्जलक्षोभात्तटमागामुकाः ॥ कृताः ॥ ३२ लुण्ठाकाः फुलपद्मानां मण्डना नृपवेश्मनाम् रमन्ते सलिले पश्य जलपाक्योऽमूर्तृपाङ्गनाः ॥ ३३ ॥ उद्धतेषु सरोजेषु खीभिर्भाम्यन्ति तृष्णया । बराका शोचनाभृङ्गा भिक्षाका इव सर्वतः ॥ ३४ ॥ प्रजोरिनिः ॥ १५६. ॥ जिदृक्षिविश्रीणवमाख्यथा