पृष्ठम्:रावणार्जुनीयम्.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ श्यमपरिभूप्रसूभ्यश्च ॥ १५७॥ स्पृहिगृहिपतिदयिनिद्रा तन्द्राश्रद्धाश्य आालुच ॥ १५८।। दाधेट्रसिशदसदो सः ॥ १५९ ॥ स्पृघस्यद्ः कमरच ॥ १६० ॥ भञ्जभासमिदो घुरच ॥ १६१ अभितो जलसंघातस्पृहयालुरिवादरी । वीचिहतैः स्पृशत्येष प्रजवी स्त्रीपयोधरान् ॥ ३६ ॥ • अत्ययी मदनेनेव वीचिबाहुर्जलाशयः । आलिङ्गल्यव्यथी नारी राज्ञः परिभवी यथा ॥ ३६ ॥ श्रद्धालुर्मधु पातव्यं खीमुखं पङ्कशङ्कया । भृङ्गत्रजोऽयमभ्येति भ्रान्तैः को वा न गोचरः ॥ ३७ ॥ निद्रालवोऽपि संत्यज्य जलक्षोभेन भङ्गुरम् । पद्माकरं नभोभृङ्गा भानुना भासुरं श्रिताः ॥ ३८ ॥ विदिभिदिच्छिदेः कुरच ॥ १६२ ॥ इणनशजिस तिभ्यः करप ॥ १६३ ॥ गत्वरश्च ।। १६४ ॥ भिदुरं कूलमुत्सृज्य प्रवृद्धे सरिदम्भसि । जित्वराः ककुभो जाता विधुरा इव पक्षिणः ॥ ३९ ॥ अग्ररा मेदुरा मीनाश्छिदुराः सर्वदेहिनाम् नश्धराः सहजा जाता जलसंक्षेोभपीडिताः ॥ ४० ॥ भियेव गत्वरं तोयं रुद्धं याति सरितटम् । तटतोऽपि दिवं वृन्दं पततां मरुदित्वरम् ॥ ४१ ॥ जागरूकः ।। १६५ ॥ यजजपदशां यङः ॥ १६ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ १६७ ॥ सनाशं सभिक्ष उः ॥ १६८ ॥ विन्दुरिच्छुः ॥ १६९ ॥ अादृग महनजनः केिकिनौ लिट् च ॥ १७१ ॥ स्वपितृषोनेजिडू १७२ ॥ शुवन्योरारुः ॥ १७३ ॥ भियः कुकनौ ॥ १७४ ॥ थेशभासपिसकसी वरच् ॥ १७५ ॥ यश्च यङः ॥ १७६ ।। [१ अ०२ पा० ११ स०] जागरूककृतारक्षा क्रीडत्येष नृपो जले । जञ्जपूकद्विजाकीर्णे दन्दशूकविवर्जिते ॥ गुरुस्तनभरोन्नम्रकंप्रमध्या नृपाङ्गना । • कंमायां कुरुते नित्यं स्रानं स्मेरानां नदीम् ॥ ४३ ॥ दीमास्मक्षतहिंस्रस्य भर्तुः प्रीतिं विधित्सवः । आशंसवो विनोदं च मज्जन्ते ताः खियो जले ॥ ४४ ॥ वृन्दारुस्ततवृत्तस्य चित्तभूपस्य बिन्दवः । भीरवोऽपि जलात्पश्य दधते धीरचेष्टितम् ४६ भैासुरेणास्य देहेन पातुः स्थावरजङ्गमम् । यायावरानुयातस्य स्थायत केन सयुग ॥ ४६ ॥ भ्राजभासधुविद्युतोर्जिपूजुग्रावस्तुवः केिप ॥ १७७ ॥ अन्येभ्योऽपि दृश्यते ॥ १७८ ॥ १भुवः संज्ञान्तरयोः ॥ १७९ ॥ विप्रसंभ्यो डुसंज्ञायाम् ॥ १८० ।। दोष्णां सहखेण पतङ्गभासां गुर्वी दधानस्य धुरं मृधेषु । आस्तां धरित्र्या हरणं सुदूरे परोऽपि शक्तारिर्चयो न मन्ये ॥ ४७॥ विलोक्य विभ्राजममुं प्रभु च भियं मतं मानसमेतदाशु । विद्युद्युतीनामिव राशिमेनं विलोकितुं नामि पुरः समर्थः ॥ ४८ ॥ धः कर्मणि ट्रन् ॥ १८१ । दाम्रीशसयुयुजस्तुतुद् सिसिचमिहपतद्शनहः करणे ॥ १८२ ॥ शखेण येन जयिनाप्युत भूतधात्री स्तोत्रं पवित्रमिति यस्य पठन्ति लोकाः । पत्राणि यस्य विविधानि वहन्ति योधाः कृत्वा तमेनमरिमस्यति को न गात्रम् ॥ १९ ॥ हलसूकरयोः पुवः ॥ १८३ ॥ आतिलधूसूखनसह चर इत्रः ।। १८४ ॥ पुवः संज्ञायाम् । १८५ ॥ कर्तरेि १. ‘कम्र' इति भवेत. २.‘त्यर्थ' ख. ३.‘भास्वरेण’ इति भवेत्.४, ‘रिपवो'ख.