पृष्ठम्:रावणार्जुनीयम्.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ श्रिणीभुवोऽनुपसर्गे ॥ २४ ॥ वौ क्षुश्रुवः ॥ | २५ ॥ । २६ ॥ प्रे दुस्तुलुवः ॥ २७ पूल्वोः ॥ २८ ॥ प्रस्तावमाप्य त्वमरेः सभायामुन्नायमस्मद्विभवस्य कुर्वन् । बलाभिलाषं बहुधा वितन्वन्प्रद्रावमाधत्ख भिया परेषाम् ॥ १३ ॥ उन्नयोः ॥ २९ ॥ कृ धान्ये ॥ ३० ॥ यज्ञे समि स्तुवः ॥ । ३२ ॥ प्रथने वावशब्दे ॥ ३३ ॥ ३१ ॥ प्रे स्रोऽयज्ञे छन्दोनान्नि च ॥ ३४ ॥ उदि ग्रहः ॥ ३५ ॥ समि मुष्टौ ३६ उद्भारर्यन्तः पिशितस्य तृप्ताः सहेतयो मापनिकारतृष्णाः । ववल्गुरीशे वदतीति ह्यष्टा विस्तारभाजः परितो निशाटाः ॥ १४ ॥ ः ॥ ३७ ॥ परावनुपालय इणः ॥ ३८ ॥ व्युपयोः शेतेः पर्याये ॥ ३९ ॥ कस्योपशायोऽहनि तस्य रात्रौ पर्यायतः कश्च शरीररक्षः । ज्ञेयं द्विपदृत्यजनस्य सर्व विज्ञातचेष्टः सुखवचनीयः ॥ १९ ॥ हस्तादाने चेरस्तेये ॥ ४० ॥ निवासचितिशरीरोप समाधानेष्वादेश्च कः ॥ ४१ ॥ संघे चानौत्तराधर्ये ॥४२॥ फलप्रचाये पथि नावसंज्ञ() द्विषन्निकार्यं व्रजता त्वयाद्य । कायस्य पीडा च न चिन्तनीया रक्षोनिकायं परिमुच्य याहि ॥१६॥ कर्मव्यतिहारे णच स्त्रियाम् ॥ ४३ ॥ अभिविधौ भाव इनुण ॥ ४४ ॥ आक्रोशेऽवन्योहः ॥ ४५ ॥ प्रे लिप्सायाम् ॥ ४६ ॥ परौ यज्ञे ॥ ४७ ॥ न व्यावहारी सह तेन कार्या सांराविणं चक्रवता निवार्यम् । निग्राह्यमेनं विनिरास्य लक्ष्मीं प्रग्राह्मचेता गृहमस्य याहि ॥ १७ ॥ ४८ ॥ उदि श्रयतियौतिपूद्रुवः १. ‘वन्तः' स्यातू, २. ‘निग्राहमेनं विनिरास्य लक्ष्मीप्रग्राहचेता' इति पठनीयम् [३ अ० ३ पा० १२ स०] रावणार्जुनीयम् ७९ ॥ ४९ ॥ विभाषाडि रुष्टुवोः ॥ ६० ॥ अवे ग्रहो वर्ष प्रतिबन्धे ॥ ५१ ॥ प्रे वणिजाम् ॥ ५२ ॥ रश्मौ च ॥५३ वृणोतेराच्छादने ॥ ६४ ॥ परौ भुवोऽवज्ञाने ॥ ५५ ॥ एरच ॥ ५६ ॥ ऋदोरप ॥ ५७ ॥ ग्रहवृदृनिश्चिगमश्च ५८ ॥ उपसर्गेऽदः ॥ ५९ ॥ नौ ण च ॥ ६ पोख्नुपसर्गे ॥ ६१ श्यामाकनीवारभुजां मुनीनां संरावमुद्भावमुपागतानाम् । तथा कुरु त्वं समरेऽर्जुनस्य यथा तमुच्छ्रायमहं छिनद्रि ॥ १८ ॥ अवग्रहः सस्यमिवास्य सैन्यं जातारवं चाशु नयामि शेषम् । प्रग्राहीनाश्वमुरुप्रतापं मावारशून्यं परिभावमाप्तम् लवाय शत्रोः स्थिरनिश्चयेन त्वया शरो वाद्य विसर्जितोऽयम् । कर्तु जयं यामि धृतादरोऽहं खामी शुकेनापि वचोऽभ्यधायि ॥२०॥ विसर्जितः सादरमाशु सिद्धयै भर्धा मदन्नः प्रसभं विधाय । द्युत()व्यधात्मा ग्रहृयुक्तमार्गमारुह्य वेर्ग परमाललम्बे ॥ २१ ॥ खनहसोर्वा ॥ ६२ ॥ यमः समुपनिविषु च ॥ ६३ ॥ सहासमीशं सहसः परीत्य जयस्वनं स्वानवतो विधाय । असंयमः संयमिनां मुनीनां भर्तुः सकाशाद्दिवमारुरोह ॥ २२ ॥ नी गद्नदपठस्वनः ॥ ६४ ॥ शृण्वन्निनादं निनदेन हीनः पतत्रिणां सोऽध्वनि काननेऽगात् । निगादभाजो निगदेन हीनः पश्यन्सशिष्यान्मुनिसंहतेश्ध ॥ २३ ॥ कणो वीणायां च ॥ ६५॥ नित्यं पण: परिमाणे ॥६६॥ आकर्णयन्विन्ध्यलतागृहेषु विद्याधरीणां रमणेन साकम् । अमकणः संप्रति सार्यमाणाः प्रकाणभाज स जगाम वीणाः ॥२४॥ मदोऽनुपसर्गे ॥ ६७ ॥ प्रमद्संमदौ हर्षे ॥ ६८ ॥ स मुदोरजः पशुषु ॥ ६९ ॥ अक्षेषु ग्लहः ॥ ७० ॥ प्रजने सर्तेः ॥ ७१ ॥ ह्यः संप्रसारणं च न्यभ्युपविषु ॥ ७२ ॥