पृष्ठम्:रावणार्जुनीयम्.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ त्रयोदशः सर्गः । धातुसंबन्धे प्रत्ययाः ॥ १ ॥ क्रियासमभिहारे लोट् लोटो हेिखौ वा च तध्वमोः ॥ २ ॥ समुचयेऽन्यतर स्याम् ॥ ३ ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ४ ॥ स मुचये सामान्यवचनस्य ॥ ५ ॥ अलंखल्वो: प्रतिषेधयोः प्राचां क्त्वा ॥ १८ ॥ विज्ञातखाम्यभिप्रायो मी भूक्षेपचोदितः गमनं खलु कृत्वास्य तं दूतं निजगाविति ॥ १ ॥ भाषमाणे यथा न्याय्यमुक्तिकौशलशालिनि । अलमुक्त्वा परस्येह त्वयि संसदि जल्पति ॥ २ ॥ त्रिलोकी श्धो जिता तेन ज्ञायतामिति गर्वितम् । माहात्म्यं बुवता भर्तुः प्रत्यक्षमिव दर्शितम् ॥ ३ ॥ उदीचां माङो व्यतीहारे ॥ १९ ॥ परावरयोगे च २० पैौर्वापर्यमविज्ञाय ते वाच्यस्य यः पुमान् । तं हसन्ति जना मूढं पापमित्येव याचकम् ॥ ४ ॥ समानकर्तृकयोः पूर्वकाले ॥ २१ ॥ खनतीर्मरुमप्यारात्तास्तीत्वा दुस्तरा गिर । तदुत्तरणसामथ्यै स्वामिनः कथितं त्वया ॥ ६ ॥ उक्त्वा स्थितेऽपि यद्वाक्यमाख्यायैकात्मविक्रमम् । युष्मादृशाशयं मुक्त्वा स्वदानं तस्य नोत्तरम् ॥ ६ ॥ आभीक्ष्ण्ये णमुल च ॥२२॥ न यद्यनाकाङ्गये ॥ २३॥ स्तुत्वा स्तुत्वा गुणान्भर्तुर्भवता निन्दता परान् । नाशं नाशमहो नीतं सौजन्य पक्षपातिना ॥ ७ ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ २४ अग्रे स्थित्वा विजीयेत किं दशास्येन वृत्रहा । अग्रे स्थायं न वार्येत यद्यसौ ब्रह्मणा स्वयम् ॥ ८ ॥ १. ‘ढमपमित्येव' स्यात. [३ अ० ४ पा०१३ स०] रावणार्जुनीयम् । प्रथमं वारयित्वेन्द्रं रणादरि(१)पितामहः । ततोऽनुमथमं वारमगच्छत्रिदशान्प्रति ॥ ९ ॥ कर्मण्याक्रोशे कृञ्जः खमुञ् ॥ २५ ॥ 'त्वं भीरुं कारमाक्रोशन्किं निन्दसि दिवौकसः । तपसाराधितप्रीतपितामहनिवारितान् खादुमि णमुलू ॥ २६ ॥ भुञ्जते मुनिमांसानि स्वादुकारं निशाचराः । तिष्ठयुर्वारिता मन्ये दशास्येनापि दुष्करम् ॥ ११ ॥ अन्यथैवंकथमित्थंसु सिद्धाराप्रयोगश्चेत् ॥ २७ ॥ यथा तथयोरसूयाप्रतिवचने ॥ २८ ॥ अन्यथाकारमाह त्वां रावणः स स्थितोऽन्यथा । स नाके शक्तिमान्नोव्र्यामेवं कारमहं ब्रवे ॥ १२ ॥ कर्मणि दृशिविदोः साकल्ये ॥ २९ ॥ स्त्रीदर्श स हरत्याशु विप्रवेशं हिनस्ति सः । एतदप्यस्य सामथ्यै किं त्वया न प्रकाशितम् ॥ १३ ॥ यावज्जीवमसौ सख्यं कुरुते बलिना सह । यावद्वेदं पुनहींनान्प्रसभं हन्ति निघृणः ॥ १४ ॥ चमोंदरयोः पूरेः ॥ ३१ ॥ कुर्वन्त्युदरपूरं ये मुनिमांसानि राक्षसा चर्मपूरं दधत्यौस्ते बलं तस्य वलभाः ॥ १९ ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३२ ॥ चेले क्रोपेः ॥ ३३ गोष्पदमां कथं देवश्लक्रोपमथापि वा । ' तत्र वर्षति यस्यासौ रक्षिता रक्षसां पति ॥ १६ ॥ १. ‘विप्रवेदं' स्यात्. २. ‘गोष्पदग्रं' स्यात्,