पृष्ठम्:रावणार्जुनीयम्.djvu/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रावणार्जुनीयम् । मृडमृद्गुधकुषशिवद्वसः क्त्वा ॥ ७ ॥ ध्वीपायंस्त सतागरां यः सवै सदोपास्थित राजकं यत् । सलीलमाजावहितान्मृदित्वा सत्यामुदित्वा गिरमििशत्वा । स्मै धनं भक्तिभाजे महात्मनां श्रीर्नतिमात्रभोज्या ॥ १६ ॥ सोदित सतामुषित्वा हृदयेषु नित्यं बभूव यो गुण्यतमो नृपाणाम् ॥ ६ ॥ न क्त्वा सेट् ॥ १८ रुदचिदमुषग्रहिखापिप्रच्छ: संश्च ।। ८ ।। तित्वा नरपतयो वशे यदीये सेवित्वा विनययुता यमेकसेव्यम् । यत्र पाति पुरि नास्ति रुदित्वा या स्थिता रुदिषुर्जनता वा । जाता जगति जनस्य तेऽपि सेव्याः संपर्कः सह गुणिना महत्त्वहेतुः ॥ १६ ॥ यदुणांश्च बहुशोऽपि विदित्वा कौतुकाद्विविदिषा न जहाति ॥७॥*** निष्ठा वदिमिदिक्ष्विदिधृष: ॥ १९ ॥ संकटेन जनतास्मृतमात्रो यः प्रसह्य किल चौरजनस्य । प्रखेदितं शयितयेव विमूढमा(या)शु जीवितं मुषितं च मुषित्वा दृश्यतामुपययावुरुचाप ॥ ८ ॥ यमातसअमनष्टगत्या । जिघृक्षुमेवाशु रिपुं गृहीत्वा पिपृच्छिषु मत्रिजनेन पृष्ठा । दृष्टा ममो(मे)दितधिया गुरुकामभाजा सुषुप्सुरप्यात्महितेषु जाग्रद्यो भीतिभाजं कृपया मुमोच ॥ ९ ॥ संक्षोभितं (संधर्पितं) प्रमदयेव परध्वजिन्या ॥ १७ ॥ इको झल ॥ ९ । हलन्ताच ॥ १० ॥ चिचीषतो यज्ञशतेषु वेदीस्]ि तुष्षुरिन्द्रोऽपि बभूव यस्य । वनोपपीडं बहुशोऽपराधान्कृत्वापि शत्रोः प्रणतिं गतस्य । शत्रुवलं न शक्ति बुभुत्सुरासीत्समरेषु कश्चित् ॥ १ हात्मना मर्षितमेव येन सतां हि क्रोधो नतिमात्रसाध्य ॥ १८ ॥ लिङसिचावात्मनेपदेषु ॥ ११ । उश्च ॥ १२ ॥ म् ।। २१ भित्सीष्ट युद्धेषु भवानरातीनितीव योऽभित्त गुरुदिताशीः । ो द्योतितं शत्रुबलेन संख्ये निनाय नाशं द्युतितेन सद्यः । शक्रोऽपि ते वीर हितं कृषीष्ट यस्याकृतेर्वीरसविप्रवाक्यम् ॥ ११ ॥ ! ! अद्योतितं तावदुडुप्रतानं प्रभाकरः मदुतितो न यावत् ॥ १९ ॥ वा गमः ॥ १३ ॥ पृङः क्त्वा च ॥ २२ ॥ लक्ष्म्या हरिवद्भवानजस्र संगसीष्ट नु मतेिरिताशीः। शरः पवित्वा स्वकुलं च पूत्वा यस्य प्रणत्या नृपतेर्मनुष्याः । पित्रापि समभ्यधायि यंश्च त्वं युद्धे विजयेन संगसीष्टाः ॥ १२ ॥ जाताः प्रणम्या जनताशतानां महत्सु भक्तिर्महते फलाय ॥ २० ॥ त्रासनम्रशिरसाशु शत्रुणा यत्पुमान्समगताईमानसः। सद्वत्तपूताः पवितान्ववायं द्रष्टुं तमायन्मुनयोऽपि मान्याः । त्यक्तशत्रुजनया जयश्रिया संयुगेषु समर्गस्त चातभीः ॥ १३ ॥ आकर्षमत्रैरिव सत्प्रयोगैराकृष्यते साधुगुणैर्न को वा ॥ २१ ॥ हनः सिच ॥ १४ ॥ यमो गन्धने ॥ १५ ॥ विभाषो नोपधात्थफान्ताद्धा ॥ २३ ॥ पयमने ॥ १६ ॥ स्थाध्वोरिच ॥ १७ ॥ ग्रन्थित्वा स्तुतिमुपगम्य यं ग्रथित्वा मालां वा कुसुममयीं नुनाव लोकः। खमाहतोरः समपास्तमोहः कृत्वा विरोधं सह येन शत्रु गुम्फित्वा रिपुवनिताजनस्य वेणीं यस्तस्थौ गुणकुसुमैर्दिशो गुफित्वा॥२२॥ उदायत खाद्विहितोपदेशात्प्रज्ञां सदोपायत निर्मलां सः ॥ १४ ॥ १. ‘सेधित्वा' इति पाठो भवेत्, कित्वनिषेधफलस्योदाह्रियमाणत्वात्. २. पुस्तकद्वये १. ‘मुषिांच' इयेव पाठः प्रतीयते, ‘मुषधातोः परस्य सनोऽप्युदाहियमाणत्वात्, , ऽपि ‘संक्षोभितं' इति पाठसत्वेऽपि सूत्रोदाहरणतया ‘संधर्षितं’ इति पाठः कल्पितः २. ‘अकृत'इति सिक्युदाहरणम्, एवं च ‘अकृतोवीं रसवित्तवाक्यम()'इति पाठो भवेत्, ३. ‘कोपो' इति भवेत्,