पृष्ठम्:रावणार्जुनीयम्.djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ जल्पतीति ततो दूते सभायां स भटत्रजः । प्रकृतः कोपसंरम्भं प्रकृतः सर्वभूभुजा ॥ ५१ ॥ प्रमितः कोपरक्ताङ्गः कश्चिदुद्यन्निवांशुमान् प्रामितं हसतान्येन साव पश्यतारिषु ॥ १२ ॥ गत्यर्थाकर्मकश्लिषशीङ्कस्थासवसजनरुहजीर्यतिभ्य श्रव ॥ ७२ ॥ दुष्प्रेक्ष्यतां गतः कश्चिन्मध्ये दिवमिवांशुमान् । खालोगभा(१)गतान्येन निर्विकारेण तिष्ठता ॥ १३ ॥ वाञ्छिताहवतानेन प्रीतिमान्कश्चिदासितः । आसितं दुःखमन्येन कोपकम्पितमूर्तिना भुजेनस्तारमाश्लिष्टः संग्रामाप्तिमुदा सुहृत् । सदोपशमितां यः स्रीं येनोपशमिता च सा ॥ १९ ॥ तत्समानः परं राजा गाम्भीर्यानुगतः कुधाम् ॥ १६ ॥ उपस्थिता नृपाः शक्र शत्रुणोपस्थिता नृपाः । आकार्यमिति भूषेण भूक्षेपेण निवारितः ॥ १७ ॥ ये त्वामनूषिताः प्रभु भूपाते यैश्च भृत्यैरनूषिताः । तेऽखिला निबद्धसंरम्भा दधुराजिसंप्राप्तिसंमदम् ॥ १८ योऽनुजातो आतरे“नुवीरो आतानुजात येन सह तावुभौ प्रेक्रातुर्गन्तुं प्रथमं ये रणं युधे ॥ १९ ॥ आरूढः पार्थिवः कोपं स चारूढो युयुत्सया । युयुत्सा मुद्मारूढा गमनत्वरया सह ॥ ६० ॥ दाशगोन्नौ संप्रदाने ॥ ७३ ॥ भीमाद्योऽपादाने ७४ ताभ्यामन्यत्रोणादयः ॥ ७५ ॥ १. ‘तार' इति स्यात्, २. ‘भूपेण' ख. ‘भूपेन' स्यात्, ४. ‘भ्रात्रा' स्यातू. ५. ‘चकमु' स्यातू. ३. ‘भ्रातरं स्यात्, [३ अ०४ पा०१३ स०] रावणार्जुनीयम् भीमा गोघ्रातिथेस्तस्य कुर्युर्मुर्तस्य निग्रहम् । नैावाकरिष्यदीशश्चेदेकैकं संज्ञया पुनः ॥ ६२ ॥ क्तोऽधिकरणे च भ्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥॥ ७६ उँवासितं नेदमिहातिधन्यं त्वया न भुक्तं शयितं च धन्यम् । यातं तवैकं गुणकारि मन्ये मग्री जगादेति दशास्यदूतम् ॥ ६३ ॥ लैस्य ॥ ७७ ॥ तिक्षस्झिसिप्थस्थमिब्वसमस्तातांझ थासाथांध्वमिहिनहिङ् ॥७८॥ टित आत्मनेपदानां टेरे ॥७९॥ थास: से ॥८०॥ लिटस्तझयोरेशिरेच ॥॥ ८१ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ८२ ॥ विदो लटो वा ॥८३॥ बुवः पञ्चानामादित आाहो चुवः ॥८४॥ लाटा लङ्कत् ॥ ८५ । एरु ॥ ८६ ॥ सेह्यपिच ॥ ८७ ॥ मेनिः ॥ ८९ ॥ आमेतः ॥९०॥ सवाभ्यां वामौ ॥९१॥ आडुत्तमस्य पिच ॥ ९२ ॥ एत ऐ ॥ ९३ ॥ नित्यं ङितः ॥९९॥ इतश्च ॥ १०० ॥ तस्थस्थमिपां ताम्तम्ताम १०१ लिङः सीयुट् ॥ १०२ ॥ यासुट् परस्मैपदेषुदात्तो ङिच ॥ ॥ किदाशिषि ॥ ॥ झस्य रन् ॥ १०५ ॥ १०३ १०४ इटोऽत् ॥ १०६ ॥ सुट् तिथोः ॥ १०७ ॥ झेर्जुस ॥१०८ ॥ सिजभ्यस्तविदिभ्यश्च ॥ १०९ ॥ आातः ॥ ११० ॥ लङः शाकटायनस्यैव ॥ १११ ॥ द्विषश्च ॥ ११२॥ तिङ्शि त्सार्वधातुकम् ॥ ११३ ।। आर्धधातुकं शेषः ॥ ११४ ।। लिट् च ॥ ११५ ॥ लिङाशिषि ॥ ११६ ॥ देवान्व्यजेष्टाशु जहार लक्ष्मीं यश्चालुनान्नन्दनशाखिशाखाः । ब्रवीम्यहं त्वां वदतं दशास्यमेष्यामि युद्धं भवितावयोः श्वः ॥ ६४ ॥ किं नाम कुर्यान्मम तेन साध्यं साधै दशास्येन महर्धिभाजा सर्व तिरस्कृत्य सगर्वमेव शून्यं यथा त्वं यदि नावदिष्यः ॥ ११ ॥ १. ‘ता' स्यात्, २. ‘उपा' स्यात्,