पृष्ठम्:रावणार्जुनीयम्.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । [ अ० १ पा० १४ स०] रावणार्जुनीयम् तं ततः पाधिवेशो चूतयएठकठञ्जकष्करपः ॥ १५ ॥ नव्लत्रीकक्रुख्र्यु वद मम वचनेन त्वं दशग्रीवमेवम् । स्तरुणतलुनानामिति वाच्यम् (वा०) यदि रणमथ सख्यं यद्वयं वाञ्छितं ते अनर्वरी रात्रिचरेशलावी ममेदृशी चेतसि तावदिच्छाम् । मनसि तदहमेकं प्राप्य शीघ्र करोमि ॥ ६६ ॥ याँ वैनतेयीव विहङ्गमूर्तिर्विपक्षनागाङ्गविनाशकत्रं ॥ १ ॥ . इत्यर्जुनरावणीये महाकाव्ये वैयाकरणभट्टभीमकृते धातुसंबन्ध(तृतीयाध्याये एषोऽहमाढ्यंकरण रिपूणां जित्वाँ “कीमाशु च सनागाम् । चतुर्थे) पादे त्रयोदशः सर्गः ॥ कृत्वोरुदघ्रीं रिपुरक्तकुल्यां दिक्चक्रमात्रीं वितनोमि कीर्तिम् ॥६॥ यत्रश्च ॥ १६ ॥ प्राचां ष्फस्तद्धितः ॥ ॥ सर्वत्र १७ चतुर्दशः (चतुर्थाध्याये प्रथमद्वितीयपादरूपः) सर्गः । भ्यः ॥१८॥ कौरव्यमाण्डूकाभ्यां च १९ ॥१॥ खौजसमौट्छष्टाश्याम्भिः गाग्र्यायणी यस्य त“रू वात्सी विभीषयन्ते तपसापि युक्ताः । स्डेभ्याम्यस्ङसिभ्याम्यस्ङसोसाम्ङयोस्सुप ॥ २ ॥ त्रस्यन्ति शापान्न तु पापपातालं हि मूलेषु परोपघाति ॥ ७ ॥ स्त्रियाम् ॥३॥ अजाद्यतष्ठाप ॥ ४ ॥ ऋन्नेभ्यो उीप्र ॥५॥ वयसि प्रथमे ॥ २० ॥ द्विगोः ॥ २१ ॥ उगितश्च ॥ ६ ॥ वनो र च ॥ ७ ॥ वरं कुमारी वरमेति कीर्तिर्यः पञ्चवराजीमपि हन्युपेताम् । अजैडकामानुषमांसभैक्ष्ये दूते गते भर्तृहितानि कत्रीं । किमुच्यतां लक्षरथीसमेतं तं राक्षसेशं पुनरभ्युपेतम् ॥ ८ ॥ तेजस्विनी शक्तिमती बभाषे सभार्जुनेनाहवदृश्वरीत्थम् ॥ १ ॥ अपरिमाणविस्ताचितकम्यल् येभ्यो न तद्धितलुकि पादोऽन्यतरस्याम् ॥ ८ ॥ ॥ २२ ॥ काण्डान्तात्क्षेत्रे ॥ २३ ॥ मन्ये गजस्थानपि यस्य योधां करेणुमारुह्य नरो देशाश्चान् । हन्ता द्विपद्याः स चतुष्पदोऽत्र यः प्राणिजातेः स दशाननो माम् सख्यं रणं वार्थयते स गर्व श्रुतं नरेन्द्राः किमभाषि तेन ॥ २ ॥ क्षेत्रस्थितिं प्राप्य सहस्रकाण्डां पलायमानानपि को न हन्यात् ॥९॥ टावृचि ॥ ९ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ २४ ॥ ऋचः पठन्तः पुरि यस्य विप्राश्चतुष्पदाः पशपदाः समासाः । संमुखीनमाप्य यः शत्रं यस्याशु भीत्या पराङ्मुखः । त्रिपुरुषां चतुष्पुरुषीं वास्य परिखां यशोऽवैत्य मज्जति ॥ १० ॥ खादन्ति मांसानि जनस्य नित्यं पापो मया पापगुरुः स वध्यः ॥ १॥ | | न षट्स्वस्रादिभ्यः ॥ १० ॥ मनः ॥ ११ ॥ अनो बहुः बहुव्रीहेरूधसो डीष ॥ २५ ॥ संख्याव्ययादेङीप् २६ दामहायनान्ताच ॥ २७ ॥ अन उपधालोपिनोऽन्यतर व्रीहेः ॥ १२ ॥ डावुभाभ्यामन्यतरस्याम् ॥ १३ ॥ स्याम् ॥ २८ ॥ नित्यं संज्ञाच्छन्दसोः ॥ २९ ॥ स्वसापि यं द्वेष्टि भवप्रसादाह्रीवां दधानं दश लनलझाम् । मया ध्वजिन्या बहु राजयासौ नेयो वशं संयतसांपराज्ञा ॥ ४ ॥ श्रुत्वाभ्यमित्रीयमरातिलोकं पराश्रुखं यो न पदं दधाति । दुग्धे घटोध्रीव पयांसि घेनुख्रिहायणी तस्य यशांसि मूर्तिः ॥११॥ अनुपसजेनात् ॥ १४ ॥ टेिड्राणव्द्धयसजदाश्रमात्रः १. ‘त्वादिकीं' इति भवेत्, २. ‘योद्धा’ इति भवेत्, ३. ‘दशाभ्याम्' इति भवेत्, १. ‘भक्षे' इति भवेत्, २. ‘दिच्छा' इति भवेत्. ३. ‘अनश्वरी' इति भवेत्, ४. सूत्रत्रयी नोदाहृता छन्दोविषयत्वात्.