पृष्ठम्:रावणार्जुनीयम्.djvu/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नासिकोदरौष्ठजङ्गादन्तकर्णश्शृङ्गाच ॥ ६५ ॥ न क्रो डादिषह्वचः ॥ ५६ ॥ सहनष्विद्यमानपूर्वाच ॥ ५७ ॥ ५८ वाहः ॥ ६१ ॥ तैलोदरी कश्चिदनिन्दितोष्ठीं सुचारुकर्णा समक्षुद्धदन्तीम् । तुल्यां प्रियामप्सरसैक्ष्य मेने युद्धाद्भर्ति खर्तृहयोः समानाम् ॥ २८ ॥ तैलोदरान्या रुचिराधैरीष्टी रणाय यातुं प्रियमित्युवाच । सव्यासमेतन्निजजीवितं त्वं रक्षेर्मदर्थं प्रियजीविताहम् ॥ २९ खकान्तां पराङ्मुखीं वीक्ष्य निमीलिताक्षीम् मृतेयमित्याहितभूरिकम्पः संनाहमन्यस्त्वरया मुमोच ॥ ३० ॥ नारीं सकेशां यदि वाष्यकेशां खर्गे लभेयाहमिति त्वरावान्। प्रयासि युद्धाय न भृत्यकृत्ये कवाचिदूचे सरुषेति कान्तः ॥ ३१ ॥ वध्या प्रयुक्ता गुरुसंनिधाने सलज्जया मङ्गलपात्रहस्ता । दशाननं शूर्पनेखेव काचित्सहोदरा भूपतिमाससाद ॥ ३२ ॥ सख्यशिश्चीति भाषायाम् यादयोपधात् ॥ ६३ ॥ पाककर्णपर्णपुष्पफलमूलवा लोत्तरपदाच ॥ ६४ ॥ इतो मनुष्यजातेः ॥ ६५ ॥ ऊडुतः | ॥ ६६ ॥ बाह्वन्तात्संज्ञायाम् ॥ ६७ ॥ पङ्गोश्च ॥ ६८ ॥ | ऊरूत्तरपदादौपम्ये ॥ ६९ ॥ संहितशफलक्षणवामादेव ॥ ७० ॥ कटुकमण्डल्वोइछन्दसि ॥ ७१ ॥ संज्ञायाम् ७२ शाङ्गरवाद्यञ्जो ॥७३॥ यङश्चाप् ॥ ७४ ॥ आव डीन् सख्यां नलिन्यामिव संनिषण्णां रणप्रदोषागमनेन वीरः । विमोचितः प्राणसमां कथंचित्खां चक्रवाकीमिव चक्रवाकः ॥ ३३ ॥ | १. तिलोदरीम्’ इति भवेत्. २. तिलोद’ इति भवेद, ३. ‘धरौष्ठा' इति भवेद ४. ‘यान्तं' इति भवेत्. ५. ‘णखेव' इति भवेत्, [४ अ० १ पा०१४ स०] रावणार्जुनीयम् १०१ रणोत्सवायाहितयानयत्नं पयोधराभोगभरं दधाना । वधूरशिन्धी नयनाम्बुवृष्टया समारुधप्रावृडिवात्मकान्तम् ॥ ॥ ३४ गृहेऽप्यरण्यान्यवनास्थिता मे चित्तानुवर्तिन्यबला न येषाम् किं मे न दैन्यव्यजनेन वाक्यं करोषि कान्तामिति कश्चिदूचे ॥ ३५ ॥ तैतिाः ॥ ७६ ॥ यूनस्ति ॥॥ ७७ आणिञ्जोरनार्षे योर्गुरूपोत्तमयोः ष्यहू गोत्रे ॥ ७८ ॥ गोत्रावयवात् ॥ ॥ क्रौड्यादिभ्यश्च ॥८०॥ दैवयज्ञिशौचिवृक्षि ७९ सात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥८१॥ समर्थाः नां प्रथमाडा ॥८२॥ प्राग्दीव्यतोऽण ॥८३॥ अञ्चपल्या दिभ्यश्च ॥ ८४ ॥ दित्यदित्यादित्यपत्युत्तरपदाणण्यः ॥८५॥ उत्सादिभ्योऽध् ॥ ८६ ॥ स्त्रीपुंसाभ्यां नव् लजौ भवनात् ॥ ८७ ॥ द्विगोर्लगनपत्ये ॥८८॥ गोत्रे ऽलुगचि ॥ ८९ ॥ यूनि लुक् ॥ ९० ॥ फक्फिव्योरन्यत रस्याम् ॥ ९१ ॥ तस्यापत्यम् ॥९२॥ एको गोत्रे ॥९३॥ गोत्राशून्यास्त्रियाम् ॥ ९४ ॥ अत इष् ॥९५॥ बाह्वा दिभ्यश्च ॥९६ ॥ सुधातुरकङ् च ॥९७॥ गोत्रे कुञ्जादि भ्यश्चफञ् ॥ ९८ ॥ नडादिभ्यः फक् ॥ ९९ ॥ हरितादिः भ्योऽञ्जः ॥१००॥ यजिञ्श्रोश्च ॥१०१॥ शरद्धच्छुनकद्भ द्रगुवत्साग्रायणेषु ॥ १०२ ॥ द्रोणपर्वतजीवन्तादन्य तरस्याम् ॥१०३॥ अन्नृष्यानन्तर्ये विदादिभ्योऽष् १०४ गर्गादिभ्यो यञ् ॥ १०५ ॥ मधुबभ्रवोब्रहह्मणकौशिकयोः ॥१०६ ॥ कपिथोधादाङ्गिरसे ॥ १०७ ॥ वतण्डाच्च १०८ लुक्ख्त्रियाम् ॥ १०९ ॥ अश्वादिभ्यः फञ् ॥ ११० ॥ भगर्गात्रैगतें ॥ १११ ॥ शिवादिभ्योऽणू ॥ ११२॥ अवृद्धा यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११३॥ ऋष्यन्ध १. ‘नारी' इति भवेत्. २. अत्र बहूनि सूत्राणि नोदाहृतानि, तंत्र न ज्ञायते प्रन्थकृतैव नोदाहृतानि, उदाहरणस्रोका वा त्रुटिता इति