पृष्ठम्:रावणार्जुनीयम्.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ कवृष्णिकुरुभ्यश्च ॥ ११४ । मातुरुत्संख्यासंभद्रपूर्वायाः | ॥ ११५ ॥ कन्यायाः कनीन च ॥ ११६ ॥ विकर्णशुङ्ग | च्छगलाद्धत्सभरद्वाजात्रिषु ॥ ११७ ॥ पीलाया वा ११८ ढक्च मण्डूकात् ॥ ११९ ॥ स्रीभ्यो ढक् ॥ १२० ॥ डच: ॥१२१ ॥ इतश्चानिष्मः । १२२ ।। शुभ्रादिभ्यश्च ॥ १२३॥ विकर्णेकुषीतकात्काश्यपे । १२४ ॥ भुवो चुक्च ॥१२५ ॥ | कल्याण्यादीनामिनङ् ॥ १२६ ॥ कुलटाया वा ॥१२७ ॥ चटकाया ऐरक् ॥ १२८॥ गोधाया ढक् ॥ १२९ ॥ आरः | गुदीचाम् ॥ १३० ॥ क्षुद्राभ्यो वा ॥ १३१ ॥ पितृष्व सुइछण ॥ १३२॥ ढकि लोपः ॥ १३३॥ मातृष्वसुश्च ॥ १३४ ॥ चतुष्पाङ्गयो ढञ्ज ॥ १३५ ॥ गृष्टयादिभ्यश्च ॥१३६ ॥ राजश्वशुरादयत् ॥ १३७ ॥ क्षत्राद्धः ॥ १३८ ॥ कुलात्खः ॥ १३९ ॥ अपूर्वपदादन्यतरस्यां यड्ढकजौ ॥ १४० ॥ महाकुलाद्ञ्ख ञ्जौ ॥ १४१ ॥ दुष्कुलाड़क ॥ १४२॥ स्वसुश्छः ॥ १४३ ॥ भ्रातुव्र्यच ॥ १४४॥ व्यन्स पत्ने ॥ १४५ ॥ रेवत्यादिभ्यष्ठक् ॥ १४६ । गोत्रस्त्रिया कुत्सने ण च ॥ ॥ वृद्धाट्टक् सौवीरेषु बहुलम् १४७ ॥ १४८ ॥ फेदछ च ॥ १४९ ॥ फाण्टाहृतिमिताभ्यां णफिष्ञौ ॥ १५० ॥ कुर्वादिभ्यो ॥ सेनान्तः ण्यः ॥ १५१ लक्षणकारेिभ्यश्च ॥ १५२ ॥ उदीचामिष् ॥ १५३ ॥ ति कादिभ्यः फिव् ॥ १५४ ॥ कौशल्यकामपर्याभ्यां च ॥ १५ ॥ अणो ह्यचः ॥ १५६ ॥ उदाचा वृद्धाद्गोत्रात् | ॥ १५७ ॥ वाकेिनादीनां कुक्च ॥ १६८ ॥ पुत्रान्ताद् न्यतरस्याम् ॥ १५९॥ प्राचामवृद्धात्फिन्बहुलम् ॥ १६ मनोजतावञ्यतौ पुक्च ॥ १६१ ॥ अपत्यं पौत्रप्रभृति गोत्रम् ॥ १६२॥ जीवति तु वैश्ये युवा ॥ ॥ १६३ भ्रातरि च ज्यायसि ॥ १६४ ॥ वान्यस्मिन्सपिण्डे 1.[४ अ०२ पा०१४ स०] रावणार्जुनीयम् १०३ ' स्थविरतरे जीवति ॥ १६५ ॥ वृद्धस्य च पूजायाम् १६६ यूनश्च कुत्सायाम् ॥ १६७ ॥ जनपदशब्दात्क्षत्रिया दब् ॥ १६८ ॥ साल्वेयगान्धारिभ्यां च ॥ १६९ ॥ द्वद्यष्मेगधकलिङ्गसूरमसाद्ण ॥१७० ॥ वृद्धेत्कोसलाजाः दाध्ठयडू ॥ १७१ ॥ कुरुनादिभ्यो ण्यः ॥ १७२ ॥ सा ल्वाधयवप्रत्यग्रथकलकृटाश्मकादिष्व् ॥ १७३ ॥ ते तद्राजाः ॥ १७४ ॥ कम्बोजालुक् ॥ १७५ ॥ स्त्रियामव न्तिकुन्तिकुरुभ्यश्च ॥ १७६ । अतश्च ॥ १७७॥ न प्रा । १७८ ।। नैारीः समाश्वास्य विषादचित्ताः पौंस्र बलं साश्वपेत“मेण । सैभोपसैन्यं स्वगृहाणि मुक्त्वा भोपंत्यधामाजिनमेव तस्थौ ॥ ३९ ॥ न दौष्कुलेयोऽभवदत्र कश्चिन्महाकुलीनो नरदेवलोकः । आदित्यवत्साम्बुदयोधगुप्तसंनाहवलोकदृशामगम्य ॥ ३७ द्वैमातुराणामपि तत्र भेदो न विकारहेतावपि निर्विकारं मैहाकुलत्वं महनीयवृत्तिः ॥ ३८ सौभागिनेयाः सपितृष्वसेया मातृष्वसेयाश्च सदासमित्राः । परस्परस्यालयमभ्युपेताश्चक्रुर्गदाश्वायुधदानमानम् ३९ ॥ सदाक्षिनाटायनवैदगाग्र्या वासिष्ठसांख्यायनर्भागवित्ताः । एते कृतस्रानविधेर्तृपस्य सौखातिकास्तत्र यमुर्मुनीन्द्राः ॥ ४० ॥ इति डयाष्प्रातिपदिकपादोऽपत्याधिकार ॥ तेन रक्तं रागात् ॥ १ ॥ लाक्षारोचनाशकलकर्दमा ' दृक् ॥ २ ॥ नक्षत्रेण युक्तः कालः ॥ ३ ॥ लुवविशेषे १. ‘कान्ताः ' इति भवेत्, २. ‘पतक्रमेण’ इति भवेत्, ३. ‘तङ्कपसैन्यं' इति भवेत्, ४. ‘भैौपल्य' इति भवेत्, ५. ‘माहाकुलीनो' इति भवेत्. ६. ‘माहाकुल' इति भवेत्. ७. ‘वृत्ति’ इति भवेत्, ८. ‘शाङ्गपायन' इति भवेत्, गर्गदिगणे शङ्खस्य तालव्यादेरेव दर्शनात्, ९. ‘वृद्धाह सौवीरेषु-(४॥१॥१४८) इति सूत्रप्रवर्तने भागवित्तिकाः' इति भवेत. तथा च छन्दसि विचार्यम्