पृष्ठम्:रावणार्जुनीयम्.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ काव्यमाला. ॥ ॥ ४ ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ६ ॥ द्वन्यः | ॥ ६ ॥ दृष्टं साम ॥७ ॥ कलढेक् ॥ ८ ॥ वामदेवाड्य डुयौ ॥ ९ ॥ परिवृतो रथः ॥ १० ॥ पाण्डुकम्बलादिनिः | ॥ ११ ॥ द्वैपवैयाघ्रादञ् ॥ १२॥ कौमारापूर्ववचने ॥१३ || तस्रोहतममत्रेभ्यः ॥ ॥ स्थण्डिलाच्छयितरेि ब्रते १४ ॥ १५ । संस्कृतं भक्षाः ॥ १६ ॥ शलोखाद्यत् ॥ १७ ॥ दभ्रष्ठक ॥ १८ ॥ उदश्चितोऽन्यतरस्याम् ॥ १९ ॥ क्षीराः डुब् ॥ २० ॥ सामिन्पौर्णमासीति संज्ञायाम् ॥ २१ ॥ ओाग्रहायण्यश्वत्थाट्टक् ॥ २२ ॥ विभाषा फाल्गुनीश्रव णाकार्तिकीचैत्रीभ्यः ॥ २३ ॥ समुलुसलाक्षिककेतुमालान्वाखात्रथान्भूपतयः प्रपन्नाः । विरेजिरे रौचनिकास्ते“देवा() इव“विशालशृङ्गाः ॥ ४१ ॥ कूपसिकान्कार्दमिकान्दधानास्तत्रापरे शाकलिका विरेजुः । पदातयो भूमिभृता पुरस्ताद्विवल्गनाः कम्पितमेदिनीकाः ॥ ४२ ॥ वैयाघ्रमीशस्य सदश्वयुतं कौसुम्भकेतुं रथमाहितास्रम् । द्वैप्यांस्तथा शेषमहीपतीनां सञ्जान्दधुद्भरि गृहस्य सूताः ॥ ४३ ॥ कौमारमागम्य मैपामरखी सामुं ग्रहीदस्य करोमि चिह्मम् । कौमार्युपक्षिष्य वधूरितीव सकुङ्कमा वपुरस्य चक्रे ॥ ४४ ॥ उख्यानि शूल्यानि च ये पुरस्तान्मांसानि खादन्ति गताः क तेऽद्य । न चाधिकेनापि मयाशितं ते कश्चिज्जगादेति नृपं सहासम् ॥ ४९ ॥ पुरंदरस्येव पुरा प्रगीता विप्रा नरेन्द्रस्य जयाय साम । सवामदेव्यं शुचि तैत्तिरीयं पौषेऽहनि प्रीतियुता यिासौ ॥ ४६ ॥ सास्य देवता ॥ २४ ॥ कस्येत् ॥ २५ ॥ शुक्राद्धन . ॥ २६ ॥ अपोनप्खपांननृश्यां घः ॥ २७ ॥ ॥ छ च ॥ २८ महेन्द्राद्धाणौ च ॥ ॥ सोमाट्टयण ॥ ३० ॥ वाय्वृ २९ १. ‘शाकलिकान्’ इति भवेत्, २. ‘भृतः’ इति भवेत. ३. ‘ममामरस्त्री मामुं ग्रही इति भवेतू. | [४ ०२ पा०१४ स०] रावणार्जुनीयम् १०६ तपित्रुषसो यत् ॥ ३१ ॥ द्यावापृथिवीशुनासीरमरुत्च दग्रीषोमवास्तोष्पतिगृहमेधाच्छ ॥ ३३ ॥ कालेभ्यो भववत् ॥ ३४ ॥ महाराजप्रोष्ठपदा टुअ ॥ ३५ ॥ पितृव्यमातुलमातामहपितामहाः ॥ ३६ ॥ माहान्ट्रय तस्य चरु पुराधा जयाय यावजुहवाचकार । पितृव्यमातामहमातुलाद्यान्संभावयामास नृपोऽपि तावत् ॥ ४७ ॥ तस्य समूहः ॥ ३७ ॥ भिक्षादिभ्योऽण् ॥ ३८ ॥ गोम्रोक्षोऽट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादुञ् ४० ॥ ठञ्कवाचिनश्च ४१ ब्राह्मणमाणवचाडचावयत् ॥ ४२ ॥ ग्रामजनघन्धुसहा येभ्यस्तलू ॥ ४३ ।। ४४ ॥ खण्डिकाः दिभ्यश्च ॥ ४५ ॥ चरणेश्यो धर्मवत् ॥ ४६ ॥ आचित्त हस्तिधेनोष्ठक् ॥ ४७ ॥ केशाश्वाभ्यां यञ्छावन्यतर स्याम् ॥ ४८ यः ॥ ४९ ॥ खलगोर थात् ॥ ५ राजन्यकं राजकमङ्गनस्थं मानुष्यकं कावचिकं च लोकः । स क्षुद्रविद्रावणमस्य मेने दोष्णां सहस्रण सहायमाजैौ ॥ ४८ ॥ ज्ञातः सितोष्णीषनिबद्धकेश्यः क्षौमे वसानः प्रणिपत्य देवान् । उपागतो बन्धुतयां जने यो ब्राह्मण्यमभ्यर्चदभीष्टकामैः ॥ ४९ ॥ प्रसादनेनोपगतः सुदूरान्निरीक्ष्यमाणः क्षितिपेन लोकः । शिरोभिरस्याप्तफलोरुसंपत्कैदैारिके शालिरिवाननाम ॥ ५० ॥ रथं भटाढवं रथकठ्ययेशः समावृतं हास्तिकबद्धकक्ष्यम् । विवल्गदश्धीयशतानुयातं समारुरोहाहतभूरि तूर्यम् ॥ ११ ॥ या गच्छता भूमिभृता रयेण तृण्या सदधीयखुराग्रपिष्टा । वात्याहता सा दिवि धूलिमिश्रा धूल्येव भार्नु स्थगयांबभूव ॥ १२ ॥ १. ‘महेन्द्रियं’ इति भवेत्. २. ‘यानुनेयो' इति भवेत्. ३. केदारके' इति १४