पृष्ठम्:रावणार्जुनीयम्.djvu/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ काव्यमाला निरुद्धभास्वत्किरणप्रतापं रात्रीयमाणं गगनं रजोभि काकं सशोकं समुदीक्ष्य मन्ये निवासवृक्षाभिमुखं बभूव ॥ १३ ॥ स ग्रामतां ग्रामविशालरथ्यां सधेनुकां गर्जदुदारगोत्राम् । विलङ्कयन्भूपतिराससाद विलूनकेदारतलां धरित्रीम् ॥ ५४ तदस्यां प्रहरणमिति क्रीडायां णः ॥ ५७ ॥ तद् धीते तद्वेद् ॥ ५९ ॥ क्रतूक्थादिसूत्रान्तादृक् ॥ ६० ॥ क्रमादिभ्यो बुन ।। ६१ ॥ अनुब्राह्मणादिनिः ॥ ६२ ॥ वसन्तादिभ्यष्ठक् ॥ ६३ ॥ प्रोक्ताल्लुक् ॥ ६४ ।। सूत्राच कोपधात् ॥६५॥ छन्दोब्राह्मणानि च तद्विषयाणि ॥६६॥ ते राक्षसं युद्धमनूनमन्नाः क्रीडामिवायान्ति नृपाः स्म चण्डाम् । मैौहूर्तसंपादितयानकालास्तं नार्मदं कूलमरेर्निवासम् ॥ ११ तदस्मिन्नस्तीति देशे तन्नान्नि ॥ ६७ ॥ तेन नि त्तम् ॥ ६८ ॥ तस्य निवास ॥ ६९ ॥ अदूरभवश्च ७० ओोरणा ॥ ७१ ॥ मतोश्च बहजङ्गात् ॥ ॥ बहचः ७२ कूपेषु ॥७३॥ उद्दक्च विपाशः ॥७४ ॥ संकलादिभ्यश्च७५ स्त्रीषु सौवीरसाल्वप्राक्षु ॥॥सुवास्त्वादिभ्योऽण७७ ७६ रोणी ॥ ७८ ॥ कोपधाच ॥ ७९ ॥ बुव्छणकठजिलसेनि दकाशतृणप्रेक्षाश्मसखिसंकाशवलपक्षकर्णसुतंगमप्रगः ॥ ॥ | ८० ॥ जनपदे लुप् ॥ ८१ वरणादिभ्यश्च ॥ ८२ ॥ शर्कराया वा ॥ ८३ ॥ ठक्छौ च ॥ ८४ ॥ नद्या मतुप्र ॥ ८५ ८६ कुमुदनडवतसेभ्यो उन्नतुप ॥ ८७ ॥ नडशादाइड्लच | ॥ ८८ ॥ शिखाया वलच ॥ ॥ उत्करादिभ्यश्छ: ८९ ॥ ९० ॥ नडादीनां कुक्च ॥ ९१ ॥ कैदार्य’ इति भवेत्. २. दण्डाम्’ इति भवेत् ,[४ अ० २ पा० १४ स०] रावणार्जुनीय म् ।। ( कुमुद्वतीं वारिततिं दधाना वेतस्वतीमुज्झितयानखेदा रेवां नरेन्द्रा ययुरीक्षमाणास्तस्यास्तटेनायतशाद्वलेन ॥ १६ ॥ अग्रेसरैयै परिहृत्य यातं मार्गेषु विस्तीर्णमगाधतोयम् । तं नङ्कलौघं क्षितिपाः क्षणेन धूलीचकारातिजवेन गच्छन् ॥ ५७ ॥ इति चातुरर्थिकाः ॥ दोषे ॥ ९२ ौ ॥ ९३ ॥ ग्रामाद्यः खम्रौ ॥ ९४ ॥ कञ्यादिभ्यो ढकञ् ॥ ९५ ॥ कुलकुक्षि ग्रीवाश्यः श्वास्यलंकारेषु ॥ ९६ ॥ नद्यादिभ्यो ढक् ९७ दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥ कार्पिश्याः ष्फक् ९९ वेयकोरुध्वनिपूरिताशान्गृहीतकौक्षेयकलोकयुक्तान् । ग्राम्याः सुदूरादवलोक्य नागान्ग्रामीणनारीसहिताः प्रणेशुः ॥५८ ॥ स वाजिनागेन्द्ररथाधिरूद्वैः पाश्चात्यपौरस्त्यसदाक्षिणात्यैः । राजानुयातो नृवरैरगच्छन्नादेयशीतानिलवीजिताङ्ग ॥ ६९ ॥ रङ्कोरमनुष्येऽण्च दुष्प्रागपागुदकप्रतीचो यत् ॥ १०१ ॥ कन्यायाष्टक ॥ १०२ ॥ वण बुक् ॥१०३ ॥ अव्ययात्यए ॥ १०४ ।। माच्यैरुदीच्यैरथ समतीच्यैर्दिव्यानुभावैः क्षितिपैरुपेतः । आगाचैसात्येन ततस्ततस्त्याः कुर्वन्कथाः शत्रुवधाय राजा ॥६०॥ ऐषमोह्यःश्वसोऽन्यतरस्याम् पदाद्ब्यौ ॥ १०६ ॥ दिक्पूर्वपदादसंज्ञायां अः १०७ मद्रेभ्योऽष् ॥ १०८ ॥ उदीच्यग्रामाच बह्वचोऽन्तोदा तात् ॥ १०९ ॥ प्रस्थोत्तरपद्पलदद्यादिकोपधाद्णू ११० कण्वादिभ्यो गोत्रे ॥ १११ ॥ न ह्यचः प्राच्यभर तेषु ॥ ११३ ॥ वृद्धाच्छः ॥११४ ॥ भवतष्ठक्छसी ॥॥ ११५ काइयादिभ्यष्ठञ्जिठौ ॥ ११६ ॥ बाहीकग्रामेभ्यश्च ११७ ) १०७ १. प्रैवेयकायाभरणविशेषाय पारितोषिकतया राजदत्तस्य ग्रहणायेति यावत् उरुर्महान्यो ध्वनिस्तेन पूरिता आशा यैस्तानिल्यथे बोध्यः. २. ‘दमात्येन' इति भवेत्।