पृष्ठम्:रावणार्जुनीयम्.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ विभाषोशीनरेषु ॥ ११८ ॥ ओोर्देशे ठञ् ॥ ११९ ॥ वृद्धात्प्राचाम् ॥ १२० ॥ धन्वयोपधादुष् ॥ १२१ ॥ प्रस्थपुरवहान्ताच ॥ १२२ । रोपधेतोः प्राचाम् ॥१२३॥ जनपद्तद्वध्योश्च ।। १२४ । अवृद्धादपि बहुवचनवि षयात् ।। १२५ ॥ कच्छान्निवक्रवतत्तरपदात् ॥ १२६ ॥ धूमादिभ्यश्च ॥ १२७ ॥ नगरात्कुत्सनप्रावीण्ययोः १२८ १२९ । विभाषा कुरुयुगंधराभ्याम् ॥ १३० ॥ मद्रवृज्योः कन् ॥१३१। कोपधाद्ण ॥ १३२ ॥ कच्छादिभ्यश्च ॥ १३३ ॥ मनुष्युतत्स्थयोर्युष् ॥ १३४ ॥ अपदातौ साल्वात् ॥ १३५ ॥ गोयवाग्वोश्च ।। १३६ ॥ गतत्तरपदाच्छः ॥ १३७ ॥ गाहादिभ्यश्च ।। १३८ ।। प्राचां कटादेः ॥ १३९ ॥ राज्ञः क च ॥ १४० ॥ वृद्धादके ोपधात् ॥ १४१ ॥ कन्थापलदनगरग्रामहदोत्त रपदात् ॥१४२॥ पर्वताच ।॥१४३ ॥ विभाषामनुष्ये।॥१४४ ॥ कृकणपणाद्भारद्वाज ॥ १४५ ॥ तत्रैषमस्यं प्रविचारयन्तः कार्य ययुः केचिददूरवाहाः। ह्यस्त्यं तथा श्वस्तनमात्मवृत्तमन्ये चिरं संकथयांबभूवुः ॥ ६१ यद्राजकीयाः सह पर्वतीयैग्रमेयको नागरकश्च लोकः । आरण्यकन' बहुत्वं कृत्योऽयमित्यायतनावबोधम् ॥ ६२ ॥ कात्रेयसस्रौघ्रसमाथुरौत्साः सौराष्ट्रियाः पाक्तविकोदपानाः। पादातयः शाकलिकादयस्ते जग्मुः पुरो वेगितमीश्वरस्य ॥ ६३ ॥ अथ दशवदनीयं तत्र संनाह तूर्य सजलजलदधारध्वानमास्फाल्यमानम् । १. ‘पान्थविको' ख. ‘मान्थविको’ इति भवेत्. ‘बाहीकग्रामेभ्यश्च' (४॥२॥११७ ) इति सूत्रकाशिकायां तथादर्शनात्. ,[४ अ०३ पा० १९ स०] रावणार्जुनीयम् १०९ अवनिपतिचमूः सारान्निशम्यातिदुःखं समरभुवि मुहूतै संयुगे नोत्सुकाखत ॥ ६४ ॥ इत्यर्जुनरावणीये रक्ताचतुर्थाध्यायस्य द्वितीये)पादे चतुर्दशः सर्गः । पञ्चदशः (चतुर्थाध्यायस्य तृतीयपादरूपः) सर्गः । ततो गम्भीरघोषेण दशास्येनैव चोदिताः ।

  • पटहेन युधे योधाः संलापानिति चक्रिरे ॥ १ ॥

युष्मदस्मदोरन्यतरस्यां खञ्च ॥ १ ॥ तस्मिन्नणि च युष्माकामाकौ ॥ २ ॥ तवकममकावेकवचने ॥ ३ ॥ यौष्माकीनं धनुर्धन्यमास्मकीनमतोऽधिकम् । अस्मदीयं गृहाण त्वं युष्मदीयं ममास्त्विदम् ॥ २ ॥ यौष्माकं यादृशं यानं नास्माकं भद्र तादृशम् । मामकं त्वं गृहाणेदमहं गृह्यामि तावकम् ॥ ३ ॥ तावकीनो रथः कान्तो मामकीनोऽतिशोभनः । त्यालापाञ्जनस्तत्र कुर्वाणः समनह्मत अर्धाद्यत् ॥ ४ ॥ परावराधमोत्तमपूर्वाच ।। ६ ।। दिक्पूर्वपद्ाट्ठञ्च ।। ६ । ग्रामजनपदैकदेशाद्ञ् औौ ॥ ७ ॥ मध्यान्म: ॥ ८ ॥ अ सांप्रतिके ॥ ९ ॥ डी पादनुसमुद्रं यञ्ज ॥ १० ॥ मन्दोदर्या मुखच्छाया श्रुत्वार्जुनबलोन्नते मासस्य तनुतामायादैपरार्धव चन्द्रिका ॥ १ अधमाध्यै शुभं वस्रमुत्तमाध्यं च बिभ्रती । पत्युरध्र्येव कायस्य पराध्यमिदमब्रवीत् ॥ ६ ॥ पेंश्चाधिकं जलं नद्याः पूर्वाध्येन विमिश्रितम् । येन दोष्णां सहसेण का तुला सह तेन ते ॥ ७ ॥ १. ‘यौष्माकीणम्’ इति भवेत्. २. ‘स्मृत्वा' इति भवेत्. ३. ‘अवराष्यैव' इति भवेतू. ४. ‘पाश्चार्धिकं’ इति भवेत्.