पृष्ठम्:रावणार्जुनीयम्.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४ अ०३ पा० १९ स०] १११ पौर्वार्धा ये जनाः पृथ्व्या ये वास्याः पश्चिमाधिकाः । वा ॥ ३० ॥ अ च ।। ३१ ॥ सिन्ध्वपकराभ्यां कन्॥३२॥ सद्वैप्या विनिता येन तेनापि सह युध्यसे ॥ ८ ॥ अणऔौ च ॥ ३३ ॥ श्रविष्टाफल्गुन्यनुराधाखातिति कालाटुब् ॥ ११ ॥ श्राद्धे शरदः ॥ १२ ॥ विभाषा ष्यपुनसुहस्तावशाखवाषाढाबहुलाटुक ॥ ३४ ॥ स्या रोगातपयोः ॥ १३ । निशाप्रदोषाभ्यां च ॥ १४ ॥ नान्तगोशालखरशालाश्च ॥ ३५ ॥ वत्सशालाभिजि श्वसस्तुट् च ॥ १५ ॥ संधिवेलातुनक्षत्रेभ्योऽण ॥१६॥ दश्वयुक्छतभिषजो वा ॥ ३६ । नक्षत्रेभ्यो बहुलम् ३७ प्रावृष एरण्य ॥ १७ ॥ वषोभ्यष्ठक ।। १८ । छन्दसि | | कृतळवधक्रात्कुशलाः ॥ ३८ ॥ प्रायभवः ॥ ३९ ॥ | उपजानूपकणोंपनीवेष्टक् ॥ ॥ संभूते ॥ ४१ ॥ को वसन्ताच ॥ २ ४० सर्वत्राणच तलोपश्च ॥ २२ ॥ सायंचिरंप्राहेप्रगेऽव्य शाङ्कञ् ।। ४२ । कालात्साधुपुष्प्यत्पच्यमानेषु ।। ॥ ४३ येभ्यष्ट्युट्युलौ तुट् च ॥ २३ ॥ विभाषा पूर्वाह्वापराह्मा | उसे च ॥ ४४ ॥ आश्वयुज्या बुब् ॥ ४५ ॥ ग्रीष्मवस भ्याम् ॥ २४ न्तादन्यतरस्याम् ॥ ४६ ॥ देयमृणे ॥ ४७ ॥ कलाप्यश्व मासिकस्येव मूढस्य शुष्यामि चरितेन ते । ४८ ४९ आतपेन पतङ्गस्य पृथ्वी शारदकेन वा ॥ ९ ॥ संवत्सराग्रहायणीभ्यां ठञ्च ॥ ५० ॥ व्याहरति मृग: ५१ नैशं दोषिकं सांध्यं त्वं कालेऽनुभवन्सुखम् । तदस्य सोढम् ॥ ५२ ॥ तत्र भवः ॥ ५३ ॥ दिगादिभ्यो सेवख भवनं युद्धं मा कृथा बलिना सह ॥ १० ॥ यत् ।। ५४ ५५ प्रावृषेण्यं पयोवाहं नैशिकध्वान्तरोचिषम् । शिवस्त्यस्त्यहेर्दष् ॥ ५६ ग्रीवाभ्योऽण्च ।। ५७ सगजै लङ्कयन्सिहो हास्यः कस्य न जायते ॥ ११ ॥ गम्भीराष्ञ्यः ॥ ५८ ॥ हेमन्तो हैमनैः पुष्पैर्वर्षा भीताश्च वार्षिकैः । वेद्मि नाद्यतनं तावत्कुतः सौवस्तिकं पुनः । सेवन्ते विजितेन्द्रं त्वां लप्स्यसे किं जितेऽर्जुने ॥ १२ ॥ यत्ते भावि रणस्यान्ते तेन दूये समाकुला ॥ १६ ॥ हितोपदेशं येन त्वं न शृणोषि हितादपि । चिरंतनानि गूढानि सायंतनमहं तव । सपूर्वाहेतनं वृत्तं चिन्तयन्ती कुमं गता ॥ १३ ॥ ददेऽहं तेन वातेन शैशिरेणेव पब्रिनी ॥ १६ ॥ पौषं मासं तथा चैत्रं त्वं मुहूर्तमचिन्तयन् । प्रगेतनानि भक्ष्याणि तथा सायंतनानि च । विद्वानपि मदात्कृत्ये मूखों वाद्य प्रवर्तसे ॥ १४ ॥ भुञ्जानस्तिष्ठ लङ्कायां शुष्कवैराणि मा कृथाः ॥ १७ ॥ तत्र जातः ॥ रावणः प्रत्युवाचेति नौपकर्णिकमुचकैः । २५ ॥ प्रावृषष्ठप् ॥ २६ ॥ संज्ञायां श हसन्मन्दोदरीं वाक्यमौपनीवियमेखलाम् ॥ १८ रदो वुञ् ॥ २७ ॥ पूर्वाहापराह्याद्रमूलप्रदोषावस्करा पूर्वाह्नकान्करान्भानोध्वन्तमिन्दोः मदोषकम् । युनन् ॥ २८ ॥ पथः पन्थ च ॥ २९ ॥ अमावास्याया विपक्षं सर्वदासैमाका भिन्दानांस्त्वं न वेत्सि किम् ॥ १९ ॥ १. ‘शारदिकेन' इति भवेत्. २. ‘प्रादोषिकं’ इति भवेत्. ३. ‘पूर्वाहे' स्यात्. १. ‘मौपनीविकमे' इति भवेत्. २. ‘स्माकान्’ इति भवेत्.