पृष्ठम्:रावणार्जुनीयम्.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ काव्यमाला | १४ अ०३ पा०१५ स०] रावणार्जुनीयम् ११३ सबन्धून्न तथा हन्मि यथास्य कुरुते जनः । दुष् ॥७७ ॥ ऋतठञ् ॥ ७८ ॥ पितुर्यच ॥ ७९ ॥ हेतु न सांवत्सरिकं कश्चिद्दत्वा सारबिकोदकम् (१) ॥ २० ॥ मनुष्यभ्याऽन्यतरस्या रूप्यः ॥ ८१ ॥ मयट् च ॥ ८२ ॥ अमावस्यैस्तपोभिर्वा मत्कृतै रेणुभिर्देिशः । प्रभवति ॥८३॥ विदूराञ्यः ॥ ८४ ॥ भक्तिः ॥९६ ॥ पूरयन्सेनया यामि तं हन्तुं संयति प्रिये ॥ २१ ॥ • अचित्ताददेशकालाट्टष् ॥ ९६ ॥ महाराजाट्टष् ॥ ९७ ॥ सैन्धवापकरैः सार्ध सकौशेयकवासिभि वासुदेवार्जुनाश्यां चुन ॥ ९८ ॥ तेनैकदिक् ॥ ११२ ॥ हत्वा करोम्यहं रक्तं सोपजानुकमाहवे । कृते ग्रन्थे ॥ ११६ । संज्ञायाम् ॥ ११७ ॥ कुलाला मथितं कालशेयं च दान्तेयानि जलानि वा । दिभ्यो चुष् ॥११८॥ क्षुद्राभ्रमरवटरपादपादष् ॥ ११९ ॥ पावयिष्ये रणे रक्तं रक्षांसि द्विषतामहम् ॥ २३ ॥ तस्येदम् ॥ १२० ॥ रथादयत् ॥ १२१ । पत्रपूर्वादञ् १२२ पातयेयं कुधाप्यन्यं नक्षत्रगणमप्यमुम् । तस्य विकारः ॥ १३४ ॥ अवयवे च प्राण्यौषधिवृक्षे गृहीयां मणिमाहेयं गाम्भीर्य किं न वेत्सि मे ॥ २४ ॥ भ्यः ॥१३५ ॥ विल्वादिभ्योऽण ॥१३६॥ कोपधाच ॥१३७ ॥ अव्ययीभावाच ॥ ५९ ॥ अन्तःपूर्वपदाट्टष् ॥ ६० ॥ त्रपुजतुनोः षुक् ॥ १३८ ॥ ओोरञ्ज ।। १३९॥ अनुदात्ता ग्रामात्पर्यनुपूर्वात् ॥ ६१ ॥ जिह्वामूलाङ्गुलेश्छ: ॥ ६२ ॥ | | देश्च ॥ १४० ॥ पलाशादिभ्यो वा ॥ १४१ ॥ शम्याः वर्गान्ताच ॥ ६३ ॥ अशब्दे यत्खावन्यतरस्याम् ॥ ६४॥ | | ष्लष् ॥ १४२ ॥ मयड्वैतयोर्भाषायामभक्ष्याच्छाद् कर्णललाटात्कनलंकारे ॥ ६ ॥ नयोः ॥ १४३ ॥ निलयं वृद्धशरादिभ् यः ॥ १४४ ॥ द्वेिषामरिहणव्यानि पार्योष्ठयानि च सुन्दरि वित्तमातुरिकं तस्य पौण्डिकादि च सुन्दरि । हतानामत्तु मांसानि पारिमुख्यानि मज्जनः ॥ २१ ॥ राज्यं पित्र्यं च विस्तारि ग्रहीष्यामि गतायुषः ॥ २९ ॥ तैस्यान्तर्वेद्मिकं वित्तं पैरग्रामकमेव च । व्यक्तीकरोमि तस्याहमौपाध्यायकमागमम् ग्रेवेयं चाप्यलंकारमद्य गृह्णन्तु मामकाः ॥ २६ ॥ पैतृकं च यशः शुभं वञ्चयित्वाद्य मायया ॥ ३० ॥ जनमर्जुनवर्गीयं किरीटाङ्गदवर्जितम् । ब्रजेनोष्ट्ररथेनाहं रथ्यमावृतनिर्गमम् । वराहुलीयशून्याङ्गं करोमि स वधूजनम् ॥ २७ ॥ नाशं करोमि तस्याद्य सुखरूपेण कर्मणाम् ॥ ३१ ॥ कर्णावकणिकौ खीणां ललाटमललाटिकम् । जनमर्जुनकं जित्वा नियुक्तपुरपालने न कुयौ यदि शत्रूणां मा लापीन्मामुपागतम् ॥ २८ ॥ आपूपिकानि रक्षांसि भोजयिष्यामि कामतः ॥ ३२ ॥ तत आगतः ॥ ७४ ॥ ठगायस्थानेभ्यः ॥ ७५ ॥ पाययिष्ये पुरं प्राज्यमाकं मधुराक्षसान् । शुण्डिकादिभ्योऽण ॥ ७६ ॥ विद्यायोनिसंबन्धेभ्यो शाष्कुलीकानपि क्षौद्रं वैदूर्यकृतभूषणम् ॥ ३३ ॥ १. ‘रणुभिः ’ ख . २. ‘पूरयेत्’ ख; ‘पूरयेन्मनसा' कः ३. ‘रक्तमौप' भवेत्। १. ‘माकरिक' स्यात्. २. ‘शौण्डिकादि' स्यात्. ३. ‘नैौष्ट्ररथे' स्यात्. ४. ‘नियुक्तं' ४. ‘दार्तेयानि' भवेत्. ५. ‘द्विषां पारिहण' स्यात् . ६. ‘तस्यान्तर्वेश्मिकं' स्यात् . । ‘पारिग्रामिक' स्यात्. ८. ‘लापीम' स्यात्. स्वातू. ५. ‘पुरा' स्यात्. ६. ‘शाष्कुलिका' इति प्राम्रोति. ७. ‘भूषणान्' स्यातू. १५