पृष्ठम्:रावणार्जुनीयम्.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ पापं मदमयीमीहां तस्याख्यातुं पुलस्तये सौदामनीव सा व्योम्रा भान्ती मन्दोदरी ययौ ॥ ३४ ॥ युष्मदस्मत्पादः (४ अ० ३ पादः) ॥ काव्यमाला (अथ चतुर्थाध्यायस्य चतुर्थपादः) १ ॥ तेन दीव्यति खनति जयति जितम् ॥ २ ॥ संस्कृतम् ॥ ३ । तरति ॥ ५ ॥ गो ६ ॥ नौद्यचष्ठन् चरति ॥ ८ ॥ आकर्षात्ठलू ॥ ९ ॥ पदिभ्यः ठन् च ॥ ११ वेतनादिभ्यो जीवति वरुनक्रयविक्रयाट्टन् ॥ १३ १४ ध्ठन् १६ ॥ विभाषा विवधवीवधात् ॥ १७ अण कुटेि लिकायाः ॥ १८ ॥ निवृत्तेऽक्षद्यूतादिभ्यः ॥ १९ ॥ त्रेर्म न्नित्यम् ॥ २ अपमित्याचिताभ्यां कङ्कनौ ॥ २१ संसृष्टे ॥ २२ ॥ चूर्णादिनिः ॥ २३ २४ मुद्राद्ण ॥ २५ ॥ व्यञ्जनैरुपसित्ते २६ ॥ ओोज:स होऽम्भसा वर्तते ॥ २७ २८ ॥ परिमुखं च ॥ २९ ॥ प्रयच्छति गम् ॥ ३० कुसी उञ्छति ॥ ३२ रक्षति ॥ ३३ । शब्ददर्दूरं करोति ॥ ३४ मृगान्हन्ति ॥ ३५ ॥ परिपन्थं च तिष्ठति ॥ ३६ ॥ मा थोत्तरपद्पद्व्यनुपदं धावति ॥ ३७ च ॥ ३८ पदोत्तरपदं गृह्णाति ॥ ३९ प्रतिकण्ठार्थः ललाम च ॥ ४० धर्मे चरति ४१ ॥ वक्तव्यम् (वा०) प्रतिपथमेति ठंश्च ॥ ४२ ॥ समवाः ान्समवैति ॥ ४३ ॥ परिषदो ण्य ४४ ॥ सेनाया ४८ [४ अ० ४ पा०१९ स०] रावणार्जुनीयम् वा ॥ ४५ ॥ संज्ञायां ललाटकुकुट्यौ पश्यति ४६ तस्य धम्यम् ॥ ४७ ॥ अण महिष्यादिभ्यः ४८ ॥ ऋ तोऽष् ॥ ४९ ॥ अवक्रयः ॥५०॥ तदस्य पण्यम् ॥५१ केिसरादिभ्यः टन् ॥ ५३ लालुनोऽन्यतरस्याम् ५४ ॥ शिल्पम् ॥ ५६ ॥ म । ५६ ॥ प्रहरणम् ॥ ५७ ५८ ॥ शक्तियष्टयोरीकक् ॥ ६९ अस्तिनास्तिदिष्टं मतिः ॥ ६ शालम् ॥ ६१ ॥ छ त्रादिभ्यो णः ॥ ६२ ॥ हितं भक्षाः ॥ ६५ तदस्मै दीयते नियुक्तम् ६६ श्राणामांसौदनाष्टिठन् ६७ ६८ तत्र नियुक्तः ७० ॥ लात् ॥ ७१ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७२ ॥ निकटे वसति ।। ७३ सैभायां रावणस्तस्यां सरुषि शुराश्रमम् रथमाश्चिकधानुष्कपारश्चधिकरक्षितम् ३९ शैक्तीकानेकयाष्टीकशाखिकत्रजसंकुलम् सगार्दभरथानीकं चतुः पौरेयसंयुतम् ॥ ३६ उपाध्यायमिव छात्रैर्याष्टीकैः समुपासितम् आरुरोह ततः कान्तं प्रवल्गतुङ्गकेतनम् ३७ ॥ ययुरायुधिकास्तस्य विवल्गन्तः पुरःसराः खनन्तः साधुचेतांसि ये' त्वा कौद्दालिका इव ॥ ३८ ॥ केचिद्भम्भीरनिघेषं भीमम“यियासवः तरितुं संपदम्भोधिं घटितोडुपिका इव ॥ ३९ ॥ १. ‘गतायां' स्यात्, २. ‘खसु' स्यात्. ३. ‘शाक्तीका' स्यात्, ४. ‘पारेय' ख ‘पदिक' स्यात्. ५. ‘भृल्या’ ‘पृथ्वी’ वा स्यात्,