पृष्ठम्:रावणार्जुनीयम्.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ पैवापाणिभिस्तस्य पुरः पाणविकां जनः । अवीवदन्मृदङ्गांश्च मुहुर्मार्दङ्गिकास्तथा 1॥ ४० ॥ आयुधीया युधं यातुस्तस्य साहसिकस्य ते । जैवनोजसिकाः प्रीताः प्राटनैकटिकैः सह ॥ ४१ प्रातिकूलिकः कश्धित्सर्वमेवानुकूलिकः । ययौ भटजनस्तस्य भक्ति बिभ्रदकृत्रिमाम् ॥ ४२ ॥ . आनुलोमिकलोकेन स पारिर्मुपिकः प्रभु । सेव्यमानः पथि प्राटत्पारिपन्थिकवर्जितः ॥ ४३ ॥ आधर्मिकेन लोकेन नास्तिकेन नै चोदितः । आस्तिकं धार्मिकं योदुमगाद्भर्प दशाननः ॥ ४४ ॥ मदान्ध इव मातङ्गः सिंहं विक्रमशालिनम् । अजीगणद्दशग्रीवो न प्रातिपथिकं नृपम् ॥ ४५ ॥ शाब्दिकाः सैनिकास्तत्र जग्मुमौलिकाः पुनः । लालाटिका विवल्गन्तस्तेषां सौन्दनिकैः समम् ॥ ४६ ॥ प्राग्घिताद्यत् ॥ ७५ ॥ तद्धहतूि रथयुगप्रासङ्गम् ॥ ७६ ॥ धुरो यडूकौ ॥ ७७ ॥ ॥ खः सवेधुरात् ॥ ७८ एकधुरालुक् च ॥ ७९ ॥ शकटाद्ण ॥ ८० ॥ हलसीरा दृक् ॥ ८१ ॥ संज्ञायां जन्या ॥ विध्यत्यधनुषा ८२ ।। ॥ ८३ ॥ धनगणं लब्धा ।। ८४ ॥ अन्नाण्णः ॥ ॥ ८५ वशं गतः ॥ ८६ ॥ पद्ममिन्दृश्यम् ॥ ८७ ॥ मूलम स्यावर्हि ॥ ८८ ॥ संज्ञायां धेनुष्या ॥ ८९ ॥ गृहपतिना संयुक्त व्यः ॥९०॥ नौवयोधर्मविषमूलमूल तुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ९१ धर्मपथ्यथैन्यायादनपेते ॥ ९२ ॥ च ॥ ९४ ॥ उरसोऽण् १. ‘पणवान्पाणि' स्यात्. २. ‘पाणविका जनाः' स्यात्. ३. ‘जवेनौज' स्यात्.' ४. ‘मुखिकः' स्यात्. ५. ‘आथर्मिकेण' स्यात्. ६. ‘नु' स्यात्, [४ अ० ४ पा० १९ स०] रावणार्जुनीयम् ११७ हृदयस्य प्रियः ॥ ९५ ॥ मतजनहलात्करणजल्पकर्षेषु ९७ ॥ तत्र साधुः ९८ प्रतिजनादिभ्यः खञ् ॥ भक्ताण्णः १०० ॥ परिषदो ण्यः ॥ १०१ ॥ ९९ ॥ ॥ कथादिभ्यष्ठक् ॥ १०२ । गुडादिभ्यष्ठञ् ॥ १०३ ॥ प व्यतिथिवसतिस्वपतेर्दष् ॥ १०४ ॥ सभाया यः १०६ समानतीर्थे वासी ॥ १०७ ॥ समानोदरे शयित ओो १०८।। सोद्राद्यः ॥ १०९ मैध्यं पीत्वेव कुन्दन्तो जन्या वा रजनीचराः । नावेदयन्त ते पद्या रणरागेण शर्कराः ॥ ४७ ॥ ते धुर्या इव गर्जन्तो महोक्षा राक्षसा अपि । मृगान्संत्रासयामैसासर्वे धागणिका इव ॥ ४८ ॥ औरसैस्तनयैर्वश्यैरनु रम्यैश्च संयुताः द्रष्टं प्रतिजनीनं ते शरण्यं ययुरर्जुनम् ॥ ४९ ॥ न्याय्यं च धम्यै चाथ्र्य च विलङ्घय दयितावचः । तथाप्यगाद्दशास्यो यत्तदैवं बलवत्तरम् ॥ १० ॥ गिरितुल्यैरिभैर्नाव्यं पं यत्सरितां पयः । खेदं यु“तमवितो धन्यं विष्यो ययौ नृपम् ॥ ११ ॥ कायिकस्य वयस्यस्य पथ्यं वाक्यमशृण्वता । जग्मे युधे दशायेन न तुल्यं पश्यता रिपुम् ॥ १२ ॥ ब्रजतां स्वामिसत्येन धूतधूलिर्वसुंधरा । रक्षसां पदपातेन हँलेनेवाविदारिता १३ ॥ संयत्कथैकपाथेयस्वापतेयपुरःसरम् । गृहवद्युधि कुर्वाणमातिथेयमुपेयुषाम् ॥ १४ ॥ अपार्षद्यजनोपेतः प्रेक्षितुं रिपुरर्जुनम् । ॥ ११ ॥ १. ‘मयं' स्यात्, २. ‘कूर्दन्तो' रुयात्. ३. ‘मासुः सर्वे' स्यात्, ४ . ‘प्रातिजनीनं’ स्यात्, ५. ‘कम्पयतू' स्यात्, ६. ‘धम्यै' स्यात्, ७, ‘हलेनेव वि' स्याद,