पृष्ठम्:रावणार्जुनीयम्.djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । ॥ ४४ ॥ तदर्हति ॥ ६३ ॥ छेदादिभ्यो नित्यम् ॥ ६४ ॥ शीर्षच्छेदाद्यच ॥ ६५ ॥ दण्डादिभ्यो यः ॥ ६६ ॥ पा त्राद् घंश्च ।। ६८ कर्डकरदक्षिणाच्छ च ॥ ६९ स्थालीविलात् ॥ ७० ॥ यज्ञत्विग्भ्यां घखञ्जौ ॥ ७१ ॥ स रंक्षसा संयति संप्रयोगतेजखिभिर्भूपतिभिः सहाभूत् । धन्यो यशस्यश्च भुवि प्रजानां प्रातर्मयूखैस्तमसामिवाकैः ॥ १३ ॥ तं सार्वभौमं जननाथमाप्य ते पार्थिवा विद्युदुदारभासः । रक्षांसि दूरात्क्षयमाशु निन्युर्मेघा रजांसीव शैरप्रपातैः ॥ १४ ॥ ते छैदिकांश्चिच्छिदुराशु खझैः शरैरभिन्दन्नथ भैदिकांश्च । निशाचरानापततो नरेन्द्रो न संभ्रमेऽप्यात्मवतां विमोहः ॥ नेरा नरादानवलोक्य चकुर्यथानुरूपाकृतिवेषभाजः ॥ १६ पुरात्विजीनानि कुलानि विप्रान्ये दक्षिणीयांश्च निधावयन्ति । अताडयंस्तान्पुरुषा नरादान्दण्डेन दण्ड्यान्मुसलैर्मुसल्यान् १७ ॥ पुत्रीयर्मौपातमरेर्विदित्वा स्थित्वान्तरायुध्यत कश्चिदीशः । पुत्र्यं तथा चेतसि दुर्निमित्तं संचिन्त्य चान्यः परितापमाप ॥ १८ ॥ कश्चित्कर्डकर्यतुरङ्गमेण कडंकरीयाश्धमरेर्निरस्य । जघान तं यो द्विजलोकमेत्य दाक्षिण्यमेवाशु निनाय नाशम् ॥ १९॥ विशतो विशालम् तानैक्षत क्ष्मापतिभिः प्रहृष्टः स्थालीविलीयानिव तण्डुलान्सः ॥२०॥ संशयमापन्नः ॥ ७३ ॥ योजनं गच्छति ॥ ७४ ॥ पथः कन् ॥ ७५ ॥ पन्थो ण निलयम् ॥ ७६ ॥ कालात् ॥७८॥ तेन निवृत्तम् ॥ ७९ ॥ तमधीष्टो भृतो भूतो भावी | ८० ॥ मासाडयसि यत्खऔौ ॥८१॥ द्विगोर्यप् ॥८२॥ षण्मासाण्यच ॥ ८३ ॥ अवयसि ठंश्च १. ‘रक्षसां' स्यात्, २. शरं जलम्, शरा बाणश्च. ३. ‘च्छात्रिका' स्यात्,४.‘पत्रान् खयात्, ५. ‘नरान्' स्यात्. ३. ‘मुत्पात' स्यात्. १ अ०१ पा० १६ स०] रावणार्जुनीयम् १२१ मायाः खः ॥ ८५ ॥ द्विगोर्वा ॥ ८६ । रात्र्यहःसंवत्स राच ॥ ८७ ॥ वर्षालुक् च ॥ ॥ तस्य च ८८ दाक्षिणा यज्ञाख्येभ्यः ॥ ९५ ॥ तत्र च दीयते कार्य भववत् ॥९६॥ ऽण ॥ ९७ ॥ तेन यथाकथाचहस्ताभ्यां ण यतौ ॥ ९८ ॥ संपादिनि ॥ ९९ ॥ कर्मवेषाद्यत् ॥१०॥ तस्मै प्रभवति संतापादिभ्यः॥१०१॥ योगाद्यच ॥१०२॥ कर्मण उकञ् ॥ १०३ ॥ अनुप्रवचनादिभ्यश्छः ॥१११ ॥ । ११२ ॥ आाकालिकडाद्यन्तव चने ॥ ११४ निरीक्ष्य कश्चित्पथिकः क्षितीशः कर्णान्तकृष्टायतचारुचापः । निशाचरं सादु खमापतन्तं बाणाहतं यौजनिकं चकार ॥ २१ ॥ येऽवज्ञया संशयिकं सुरेशं चकुर्भटाः संयति बद्धगर्वाः । यैथाकथामान्विशिखान्दधानाः सान्नादमानिन्युरुपेत्यरूपा विद्धः पुरा येन शरेण योधस्तमेत्य सौमीनमिवास्तशङ्कः । जघान खङ्गेन शिरस्यमूढः सुखी भवत्याशु रिपुं निहत्य ॥ २३ ॥ समीनमन्यः कलमस्तु नागं निशङ्कचेता युधि मन्यमान क्षिप्तोऽस्य कर्षन्रदनं करेण शैौर्य हि नो लोचयति स्वशक्तिम् ॥२४॥ संप्राप्य षाण्मास्यमिव द्विपेन्द्रं निशङ्कमेकश्चरणं विधाय । दन्तेऽस्य कुम्भं तरसाधिरूढो नक्षत्रमालाढ्यमिवान्तरिक्षम् ॥ २१ ॥ केचित्रिसांवत्सरिकैस्तुरङ्गेर्महासियष्ठीर्दधतः स्फुरन्तीः । अकालिकीर्वा तडितो नरेन्द्राश्चक्रुः क्रियाः शत्रुसमापनीयाः ॥२६॥ ते दक्षिणां वत्र्मनि वाजपेयिकीं संचिन्त्य तं स्वामिहितं रणक्रियाम् । चकुस्तथा चात्मनि केषु() पार्थिवा नात्मीयकायेषुदया मनागपि ॥२७॥ तदैकरात्रीणमपि प्रियायाः स्मृत्वोपभोगं सहसा युवानः । सुराङ्गनालिङ्गनवीततृष्णा जयं न मृत्युं समरेऽभिलेषुः ॥ २८ ॥ १. ‘साधु' स्यात्. २. ‘सांशयिकं' स्यात्. ३ . ‘याथाकथा चा' स्यात्. ‘सांग्राममानिन्युरुपेत्य रूपम्' स्यात्, ५. ‘मासीन' स्यात.