पृष्ठम्:रावणार्जुनीयम्.djvu/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ [१ अ०२ पा० १६ स०] रावणार्जुनीयम् १२३ कर्मण्यकाया गुरुकार्मुकतैः सैतापितैर्वाणशतैस्तुदन्तः । स्तेयं विधाय प्रसभं भटस्य द्विषञ्जने प्राणधनेषु बाणैः । नैसर्गिकात्मानुशयप्रयुक्तान्नरान्नरादाः शरणं वितेनुः ॥ २९ ॥ क्षत्रक्षतस्य क्षितिमागतस्य ज्ञातेयमन्ये सहसैव चक्रुः ॥ ३१ ॥ ते दृश्यमानाः स्वयमेव भत्र योग्यो जनास्तं भुवि देहनाशम् । उत्खातखङ्गद्युतिरञ्जितांसा निनीषवः पार्थिवमात्मकीर्तिम् । अमंसताबन्धसुम(१)स्तदानीं महोत्सवं वा मरणं न मृत्युम् ॥ ३० ॥ केचिद्विचेरुः कृतवल्गनेहान्सयौवना वौ युधि वाधिकेऽपि ॥ ३६ ॥ भटस्य दृष्टा वपुषः सुराङ्गना स्थिता चिरं व्योमनि रामणीयकम् । तेन तुल्यं क्रिया चेद्धतिः ॥११५॥ तत्र तस्येव॥११६॥ तदर्हम् ॥ ११७ लभेय जीवन्तममुं कथं न्वहं मनोरथानित्युपचिन्तयचिरम् ॥ ३७ ॥ प्राक्क्रीताच्छ (५ अ० १) पादः सञ्छाश्मिताः() स्वामिभिराभिमुख्यं पेतुषिा मेपवदेव तत्र । श्रेमुश्च योधाः पुरवद्विशङ्काः पराक्रमान्सिहवदुद्वहन्त ॥ ३१ ॥ (अथ पञ्चमाध्यायस्य द्वितीयः पादः ।) तस्य भावस्त्वतलौ ॥ ११९ ॥ धान्यानां भचने क्षेत्रे खञ्ज ॥ १ ॥ ब्रीहिशाल्यो। द्विषा हता यान्ति सुरत्वमाजौ प्रकाशतां निर्जितशात्रवाश्च । द्वैष् ॥ २ ॥ यवयवकषष्टिकाद्यत् ॥ ३ ॥ विभाषा ति इतीव युद्धं बहु मन्यमाना वितेविरे [दानवमानवोणः ॥ लमाषोमाभङ्गाणुभ्यः ॥ ४ ॥ सर्वचर्मणः कृतः खखव्यौ ३२ ॥ ॥ ५ ॥ यथामुखसंमुखस्य दर्शनः खः ॥ ६ ॥ तत्सवोंदेः न नब्यूवात्तत्पुरुषादचतुरसगतलवणवटयुधकतरस पथ्यङ्गकर्मपत्रपात्रं व्यामोति ॥ ७ ॥ आप्रपदं प्रामोति लसेभ्यः ॥१२१॥ पृथ्वादिभ्य इमनिज्वा ॥ १२२ ॥ वर्ण ॥ ८ ॥ अनुपदसवोन्नायानयं वङ्काभक्षयतिनयेषु दृढादिभ्यः ष्यञ्च ॥ ९ ॥ परोवरपरंपरपुत्रपौत्रमनुभवति ॥ १० ॥ अ कर्मणि च ॥ १२४ ॥ स्तेनाद्यन्नलोपश्च ।। १२५ । सख्यु | वारपारात्यन्तानुकामं गामी ॥ ११ ॥ समांसमां वि यैः ॥ १२६ ॥ कपिज्ञात्योर्द्धक् ॥ १२७ ॥ पत्यन्तपुरोहि जायते ॥ १२ ॥ अद्यश्वीनावष्टब्धे १३ ॥ अभ्यमि तादिभ्यो यक् ॥ १२८॥ प्राणभृज्जातिकवयोवचनोद्रात्रा त्राच्छ च ॥ १७ ॥ ॥ १८ ॥ शाली दिभ्योऽञ् ॥ १२९॥ हायनान्तयुवादिभ्योऽणु ॥१३०॥ | | नकौपीने अधृष्टाकार्ययोः ॥ २० जीवति ॥ ब्रातेन इगन्ताच लघुपूर्वात् ॥ १३१ ॥ योपधादुरूपोत्तमादुष् ॥ २१ ॥ साप्तपदीनं सख्यम् ॥ २२ ॥ तेन वित्तश्रुक्षुप् ॥ १३२ ॥ द्वन्द्वमनोज्ञादिभ्यश्च । १३३ ।। चणपौ ॥ २६ ॥ संप्रोदश्च कटच ॥ २९ ॥ उपाधिभ्यां नालस्यमासीद्युधि नाचतुर्ये व्यायच्छतां येन महीपतीनाम् । त्यकन्नासन्नारूढयोः ॥ ३४ ॥ कर्मणि घटोऽठच ॥ ३५ ॥ तेषामतः श्रीर्महिमानमाप्ता शैौक्ल्यं च चन्द्रस्य दधुर्यशांसि ॥३३॥ | | तद्स्य संजातं तारकादिभ्य इतच ॥ ३६ ॥ शौकृयात्पतझैरिव वह्निकूटं यै राजकं रात्रिचरैर्डदैौके । तै“न शालेययव“भूमेरश्चीयपादातनिपातजन्मा । ते सख्यमीयुस्त्रिदशैः सहाशु न संगतं स्वल्पफलं महद्भिः ॥ ३४ ॥ रजश्चयः सन्तुसमीयमानो() बभूव भास्वत्करचक्ररोधी ॥ ३८ ॥ १. ‘कार्मुकास्ते' स्यात्. २. ‘सांतापिकै' स्यात्. ३. ‘योग्या' स्यातू. ४. ‘वितेनिरे १. ‘रतिांसाः' स्यात्. २. ‘नेहाः सयौ' स्यात्. ३. इवार्थेयं वाशब्दः स्यात्. ५. ‘वाणाः' स्यात्. ४, ‘यवक्यभूमे' स्यात्. ! : ॥