पृष्ठम्:रावणार्जुनीयम्.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ न संमुखीनं न यथामुखीनं संदृश्यते साश्वमहोभयोधम् । रेणैौ दिशः सर्वेपथीनवृद्धौ पटायमाने स्थगयन्त्यशेषा ॥ ३९ ॥ न सर्वकमीणजना न भूपा न स्पन्दना निश्धलधुर्यदेहाः । युधि व्यभाव्यन्त विवृद्धिभाजा धूमेन धूल्या पिहितासु दिक्षु ॥ ४० ॥ | स क्ष्मारेणुः सर्वपात्रीयदानं पृथ्वीनाथं प्राप्य संप्राप्तजन्मा । दृष्टिकेशं बिभ्रदास्यं सैदाभः सर्वाङ्गीनः सर्वमावृत्य तस्थौ ॥ ५१ ॥ | भटोऽभ्यमित्रीयमवाप्य बाहमाकर्णजाह(१)प्रविकृष्टधन्वा तनुत्रमस्यामपदेनमाशु छित्त्वा शरैः सादिनमाजघान ॥ ४२ ॥ अन्यो गजस्यामपदीनमझे द्राक्सर्वधेमींणमसिप्रहारैः । लुलाव लूत्वा प्रथमं तनुत्रं स्तम्भं कदल्या इव गात्रमेवम् ॥ ४३ ॥ | परस्परीणं दशबक्रलोकं रजोन्धकारे श्रुतिमात्रगम्यम् । क्षत्रव्रजः शखनिकृत्तकायमपुत्रपौत्रेणमुपेत्य चक्रे ॥ ४४ ॥ वीरव्रजो विक्षतदन्तिजन्म क्ष्माधूलिपारीणमसृग्विधाय । सुराङ्गनौषं विदधे हतारिस्तत्रानुकामीनमवाप्तकामम् ॥ ४१ ॥ आयातस्य स्पन्दनेनाभ्यमित्रं लोकं सर्वं क्षिप्रमस्मान्निरस्य । प्राणापातध्वंसिताङ्गस्य शत्रोरद्यश्धीनं मृत्युमन्यश्धकार ॥ ४६ ॥ ग्रामीणशालीनजनानशित्वा गोष्टीनमापादि महीतलं यः रक्षोगणान्भूमिपतिः शरास्तान्गन्तुं दिवं तानकृताध्वनीनान् ॥ ४७ ॥ कौपीनवासोऽपि शरीरभाजामाक्षेपि यैः साप्तपदीनहीनैः । व्रातीनसङ्गाः प्रकटं नरेन्द्रस्ते राक्षसाः संकटमाशु नीताः ॥ ४८॥ ये कर्मठान्भूदुपत्यकायां तपस्विनो झन्ति पुरा नरेन्द्रान्। तान्वाणचञ्चुः क्षितिपालोकः क्षिग्रं क्षिपाटान्क्षयमानिनाय ॥ ४९ ॥ समाहताढाणधैरैर्नरेशैलहात्तनुत्रादसिभिर्निशातैः । चैौरुत्कटा बहिकणैः पतद्भिः सा सांयुगी तारकेितेव रेजे ॥ १० ॥ १. पात्रीण' खाद. २. ‘छदाभः' खात्. ३. ‘हीण:' स्यात्. ४. ‘पदीन' स्याद. ५. ‘चमीण' स्यात्, ६. ‘पौत्रीण' स्यात्, [६ अ०२ पा०१६ स०] रावणार्जुनीयम् १२९ प्रमाणे द्वयसज्दन्नष्मात्रचः ॥ ३७ ॥ पुरुषहस्तिभ्या मणचू ॥ ३८ ॥ यत्तदेतेभ्यः परिमाणे वतुप् ॥ ३९ ॥ किमिदंभ्यां वो घः ॥ ४० ॥ किम: संख्यापरिमाणे डति च ॥ ४१ ॥ संख्याया अवयवे तयप् ॥ ४२ ॥ द्वित्रिभ्यां तयस्यायज्वा ॥ ४३ ॥ उभादुदात्तो नित्यम् ॥ ४४ ॥ तदस्मिन्नधिकमिति दशान्ताडुः ॥ ४९ ॥ शदन्तर्वेिश तेश्च ॥ ४६ ॥ तस्य पूरणे डट् ॥ ४८ ॥ नान्तादसंख्या देमेट्र ॥ ४९ ॥ षट्कतिकतिपयचतुरां थुक ॥ ५१ ॥ बहुपूगगणसंघस्य तिशुक् ॥ ५२ ॥ वतोरिथुकू ॥ ५३ ॥ टेस्तीयः ॥ ५४ ॥ त्रेः संप्रसारणं च ॥ ५५ ॥ तत्रोरुदन्नः िक्षतिरेणुराजौ ततो नितम्वद्वयसश्च भूत्वा । क्रमेण मूर्छ करिकुम्भमात्रः समेत्य रक्ताभिहतः शशाम ॥ ११ ॥ यावद्रजो ईन्ति न माजिमध्ये यावन्न कश्चिद्विचचाल सैन्ये । तँत्पौरुषेयं प्रशमं गतं च प्रेपुस्फुरन्भानुकरा भटाश्च ॥ १२ ॥ द्वया विगृह्याशु शरान्धनुश्च विकृष्य बाहोरुभयेन कश्चित् । विंशं शतं विद्विषतामुपेतमयोधयड्राधियदस्य() सत्त्वम् ॥ १३ ॥ ततस्ततः संघटितैर्मनुष्यैः शिलीमुखैः पूगतिथैनिरतैः । समाचिते व्योमनि लब्ध()भानावनातपं भूमितलं बभूव ॥ १४ ॥ कराः सगात्राः पतिता निकृत्ता महीतले तावतिथे गजानाम् । तत्रापि शत्रुव्रजता() रथानां स संचरो यावतिथे बभूव ॥ १९ ॥ उद्राट्टगाने ॥ ६७ ॥ सस्येन परिजातः ॥ ६८ ॥ शीतोष्णाभ्यां कारिणि ॥ ७२ ॥ अनुकाभिकाभीकः कमिता ॥ ७४ ॥ पूर्वादिनिः ॥ ८६ ॥ सपूर्वाच ॥ ८७ ॥ अनुपद्यन्वेष्टा ॥ ९० ॥ १. ‘मूच्छी' स्यात्. २. ‘हातिन' स्यात्. ३. ‘ताच' स्यातू. ४. ‘तत्पौरुष' स' स्यात्. ५. ‘प्रापुस्फु' स्यात्, ६. ‘व्यगृह्णन्त' स्यात्,